________________
सूत्रकृताङ्गं शीलाङ्काचा-यवत्तियुतं
यदिवाऽस्मिन् सोभावतोऽपि, पाणकारी सहा
॥२६५॥
समि(म)यं चरे दंते दविए वोसटकाए निग्गंथेत्ति वच्चे ४ ॥ से एवमेव जाणह जमहं भयंता ॥ १६ गाथारो॥ त्तिबेमि । इति सोलसमं गाहानामज्झयणं समत्तं ॥ पढमो सुअक्खंधो समत्तो ॥१॥
षोडशका
ध्ययनं. _ 'एको' रागद्वेषरहिततया ओजाः, यदिवाऽस्मिन् संसारचक्रवाले पर्यटनसुमान् स्वकृतसुखदुःखफलमाक्खेनैकस्यैव परलोकगमन
तया सदैकक एव भवति । तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्वेकक & एव भवति । तथैकमेवात्मानं परलोकगामिनं वेत्तीत्येकवित्,न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित् , यदिवैकान्तविद्| एकान्तेन विदितसंसारखभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित , अथवैको-मोक्षः संयमो वा तं वेत्ती-18
ति, तथा बुद्धः-अवगततत्त्वः सम्यक् छिन्नानि अपनीतानि भावस्रोतांसि-संवृतखात्कर्माश्रवद्वाराणि येन स तथा, सुष्टु संयतः| कर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा सुष्टु पञ्चभिः समितिभिः सम्यगितः-प्राप्तो ज्ञानादिकं मोक्षमार्गमसौ. | सुसमितः, तथा सुष्टु समभावतया सामायिक-समशत्रुमित्रभावो यस्य स सुसामायिकः। तथाऽऽत्मनः-उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याधन
॥२६५॥ |न्तधर्मात्मकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यग्यथावस्थितात्मखतत्त्ववेदीत्यर्थः। तथा 'विद्वान्' अवगतसर्वपदार्थखभावो न व्यत्ययेन पदार्थानवगच्छति । ततो यत् कैश्चिदभिधीयते, तद्यथा-एक एवात्मा सर्वपदार्थखभावतया विश्वव्यापी श्यामाकतण्डुलमात्रोऽङ्गुष्ठपर्वपरिमाणो वेत्यादिकोऽसद्भूताभ्युपगमः परिहतो भवति, तथाविधात्मसद्भावप्रतिपादकस प्रमाण
dain Education
M
onal
For Personal & Private Use Only
www.jainelibrary.org