SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचाय चियुत ॥२१९॥ रेव सुखदुःखयोः संभवः स्यात्, एवं च कृतनाशाकृताभ्यागमौ स्याताम्, अत्रोच्यते, सत्यमस्त्यात्मसुखदुःखादिकं, न वस्त्येव, तथाहि - यद्यस्त्येव इत्येवं सावधारणमुच्यते ततश्च न कथञ्चिन्नास्तीत्यापन्नम् एवं च सति सर्व सर्वात्मकमापद्येत, तथा च सर्वलोकस्य व्यवहारोच्छेदः स्यात्, न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् न चोपायमन्तरेणोपेयमवाप्यत इति प्रतीतं, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तश्चे– “पढमं नाणं तओ दया, एवं चिट्ठति सहसंजए । अन्नाणी किं काही, किंवा नाही छेयपावयं ।। १ ।। " इत्यतो ज्ञानस्यापि प्राधान्यं नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गो|रिव कार्यसिद्धेरनुपपत्तेरित्यालोच्याह- 'आहंसु विज्जाचरणं पमोक्खं'ति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिः, अन्ध| स्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः' उक्तवन्तः, तीर्थकरगणधरादयः, कमाहुः १, मोक्षं, कथं ?, विद्या च-ज्ञानं चरणं च क्रिया ते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्यार्शआदितान्मत्वर्थीयोऽच, असौ विद्याचरणो - | मोक्षः - ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं - मोक्षं प्रतिपादयन्ति । यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रेतिपादितानि ? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्कयाह- 'ते एवमक्खंती' त्यादि, अनिरुद्धा - कचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञा| ज्ञानं येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः, त 'एवम्' अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति - प्रतिपादयन्ति 'लोकं' चतुर्दशरउज्वात्मकं स्थावरजङ्गमाख्यं वा 'समेत्य' केवलज्ञानेन करतलामलकन्यायेन ज्ञाखा तथागताः - तीर्थकरखं केवलज्ञानं च गताः, १ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकपापकं ॥ १ ॥ ज्ञानस्य ज्ञानिनां चैव निन्दाप्रद्वेषमःसरैः । उपघातैश्व विमैश्व, ज्ञाननं कर्म बध्यते ॥ २ ॥ केषुचिदादशैषु दृश्यते श्लोकोऽयमशुभक्रियाया ज्ञानपूर्विकायाः फलवत्ताज्ञापनाय न तदा विरोधः २ 'प्रणीतानि' इत्यपि । Jain Education International For Personal & Private Use Only १२ समवसरणाध्य० ॥२१९॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy