________________
च्छेदः स्यादिति । बौद्धानामप्यत्यन्तक्षणिकलेन वस्तुखाभावः प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः सत्, न च क्षणः क्रमेणार्थक्रियां करोति, क्षणिकबहानेः, नापि योगपद्येन, [तत्कार्याणां] एकमिन्नेव क्षणे सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वा,
नच ज्ञानाधारमात्मानं गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच्च प्रागुक्तप्रायं, यच्चोक्तं-'दानेन महाभोगा' 18 इत्यादि तदाहतैरपि कथश्चिदिष्यत एवेति, न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति ॥ ६॥ पुनरपि शून्यमताविर्भावनाया-1
ह-सर्वशून्यवादिनो ह्यक्रियावादिनः सर्वाध्यक्षामादित्योद्गमनादिकामेव क्रियां तावनिरुन्धन्तीति दर्शयति-आदित्यो हि सर्व|| जनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुतस्तस्योद्गमनमस्तमयनं वा ?, यच्च जाज्वल्य-18
मानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभासमृगतृष्णिकाकल्पं वर्तते । तथा न चन्द्रमा वर्धते शुक्लपक्षे, नाप्यपरपक्षे प्रतिदिनमपहीयते, तथा 'न सलिलानि' उदकानि 'स्यन्दन्ते' पर्वतनिझरेभ्यो न स्रवन्ति । तथा वाताः सततगतयो न वान्ति । किं बहुनोक्तेन ?, कृत्स्नोऽप्ययं लोको 'वन्ध्यः ' अर्थशून्यो 'नियतो' निश्चितः अभावरूप इतियावत् , सर्वमिदं यदुपलभ्यते तन्मायाखप्नेन्द्रजालकल्पमिति ॥ ७॥ एतत्परिहर्तुकाम आह-यथा ह्यन्धो जात्यन्धः पश्चाद्वा 'हीननेत्रः' अपगतचक्षुः18 | 'रूपाणि' घटपटादीनि 'ज्योतिषापि' प्रदीपादिनापि सह वर्तमानो 'न पश्यति' नोपलभते, एवं तेऽप्यक्रियावादिनः सदपि र घटपटादिकं वस्तु तत्क्रियां चास्तिखादिकां परिस्पन्दादिकां वा [क्रियां] न पश्यन्ति । किमिति ?, यतो निरुद्धा-आच्छादिता ज्ञानावरणादिना कर्मणा प्रज्ञा-ज्ञानं येषां ते तथा, तथाहि-आगोपालाङ्गनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्घा-2 टनपटीयानादित्योद्गमः प्रत्यहं भवन्नुपलक्ष्यते, तक्रिया च देशाद्देशान्तरावाप्त्याऽन्यत्र देवदत्तादौ प्रतीताऽनुमीयते । चन्द्रमाश्च
dain Education International
For Personal & Private Use Only
www.janelibrary.org