SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ १२ समवसरणाध्य. सूत्रकृताङ्गं | सपक्खपडिबद्धा । अण्णोण्णनिस्सिया पुण हवंति सम्मत्त सम्भावा ॥८॥" यत एवं तस्मात्यक्खा मिथ्याखवाद-कालादिप्रत्येशीलाङ्का- 18| कैकान्तकारणरूपं 'सेवध्वम्' अङ्गीकुरुवं 'सम्यग्वाद' परस्परसव्यपेक्षकालादिकारणरूपम् 'इम' मिति मयोक्तं प्रत्यक्षासन्नं 'सत्यचाीयवृ- म्' अवितथमिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्त्तियुतं चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति । किरियं अकिरियं विणियंति तइयं, ॥२१॥ अन्नाणमाहंसु चउत्थमेव ॥ १॥ अण्णाणिया ता कुसलावि संता, असंथुया णो वितिगिच्छतिन्ना । अकोविया आहु अकोवियेहिं, अणाणुवीइत्तु मुसं वयंति ॥२॥ सच्चं असच्चं इति चिंतयंता, असाहु साहुत्ति उदाहरंता। जेमे जणा वेणइया अणेगे, पुट्ठावि भावं विणइंसु णाम ॥ ३॥ अणोवसंखा इति ते उदाहू, अट्टे स ओभासइ अम्ह एवं। लवावसंकी य अणागएहि, णो किरियमाहंसु अकिरियवादी ॥ ४ ॥ ॥२१॥ अस्य च प्राक्तनाध्ययनेन सहायं संबन्धः, तद्यथा-साधुना प्रतिपन्नभावमार्गेण कुमार्गाश्रिताः परवादिनः सम्यक् परिज्ञाय परिहर्तव्याः, तत्वरूपाविष्करणं चानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्यानेन सूत्रेण सह संबन्धोऽयं, तद्यथा-संवृतो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy