SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ | समुदितानां परस्परसव्यपेक्षाणां कारणखेनेहाश्रयणात्सम्यक्समिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्याखखभावखे सति समुदितानां सम्यक्ससद्भावः, न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति, सिकतातैलवत् , नैतदस्ति, प्रत्येक | पद्मरागादिमणिष्वविद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किश्चिदेतत् , तथा चोक्तम्-"कालो | सहाव णियई पुवकयं पुरिस कारणेगंता । मिच्छत्तं ते चेव उ समासओ होंति संमत्तं ॥१॥ सवेवि य कालाई इह समुदायेण साहगा भणिया । जुजंति य एमेव य सम्म सवस्स कजस्स ॥ २॥ न हि कालादीहिंतो केवलएहिं तु जायए किंचि । इह मु|ग्गरंधणादिवि ता सवे समुदिता हेऊ ॥३॥ जह णेगलक्खणगुणा वेरुलियादी मणी विसंजुत्ता । रयणावलिववएसं ण लहंति | महग्घमुदावि ।। ४॥ तह णिययवादसविणिच्छियाचि अण्णोऽग्णपक्ख निरवक्खा । सम्मईसणसई सवेऽवि णया ण पाविति ॥ ॥ ५॥ जह पुण ते चेव मणी जहा गुण विसेसभागपडिबद्धा । रयणावलित्ति भण्णइ चयंति पाडिकसण्णाओ ॥ ६॥ तह सबे णयवाया जहाणुरूवविणिउत्तवत्तवा । सम्मइंसणसई लभंति ण विसेससण्णाओ ॥७॥ तम्हा मिच्छदिट्टी सवचि गया। १ कालः खभावो नियतिः पूर्वकृतं पुरुषकारः कारणं एकान्तात् मिथ्यात्वं समासतो भवति सम्यक्त्वं ॥१॥२ सर्वेऽपि च कालादय इह समुदायेन साधका | भणिताः । युज्यते च एवमेव सम्यक् सर्वस्य कार्यस्य ॥१॥ नैव कालादिभिः केवलैस्तु जायते किंचित् । इह मुद्गरंधनाद्यपि तत्सर्वेऽपि समुदिता हेतवः ॥२॥ यथानकलक्षणगुणा बढ्योदयो मणयो विसंयताः । रत्नावलीव्यपदेशं न लभन्ते महाघमल्या अपि ॥३॥ तथा निजकवादसुविनिविता अपि अन्याऽन्यपक्षानरपक्षाः सम्यग्दशनशब्द सर्वेऽपि नया न प्राप्नुवन्ति ॥ ४॥ यथा पुनस्ते चैव मणयो यथा गुणविशेषभागप्रतिबद्धाः । रत्नावलीति भण्यते यजन्ति प्रत्येकसज्ञाः ॥५॥ तथा सर्वेऽपि नयवादा यथानुरूप विनियुक्तवक्तव्याः । सम्यग्दर्शनशब्दं लभन्ते न विशेषसंज्ञाः ॥६॥ तस्मान्निध्यादृष्टयः सर्वेऽपि नयाः खपक्षप्रतिबद्धाः । अन्योऽन्यनिश्रिताः पुनर्भवन्ति सम्यक् सद्भावात् ॥ ७ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy