SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ घटादिष्वपि चैतन्योपलब्धिः स्यात्, न चैवं, तसाचैक आत्मा, भूतानां चान्यान्यगुणवं न स्याद् , एकसादात्मनोऽभिन्नखात, || तथा पञ्चेन्द्रियस्थानाना-पञ्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तौ सत्यामन्येन ज्ञाखा विदितमन्यो न जानातीत्येतदपि न साधयेक एवात्मा स्यादिति ॥१०॥ साम्प्रतं तजीवतच्छरीरवादिमतं पूर्वपक्षयितुमाह__ पत्तेअं कसिणे आया, जे बाला जे अ पंडिआ। संति पिच्चा न ते संति, नत्थि सत्तोववाइया ॥११॥ 8I तज्जीवतच्छरीरवादिनामयमभ्युपगमः-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यते वा, तेनैकैकं शरीरं प्रति प्रत्येकमात्मानः कृत्ला' सर्वेऽप्यात्मान एवमवस्थिताः, ये 'बाला' अज्ञा ये च 'पण्डिताः' सदसद्विवेकज्ञास्ते सर्वे पृथग व्यवस्थिताः, नोक एवात्मा सर्वव्यापिलेनाभ्युपगन्तव्यो, बालपण्डिताद्यविभागप्रसङ्गात् , ननु प्रत्येकशरीराश्रयखेनात्मबहुबमाहतानामपीष्टमेवेत्याशक्याह-'सन्ति' विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि-कायाकारपरिणतेषु | भूतेषु चैतन्याविर्भावो भवति, भूतसमुदायविघटने च चैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलभ्यते, इत्येतदेव दर्शयति'पिच्चा न ते संतीति 'प्रेत्य' परलोके न 'ते' आत्मानः 'सन्ति' विद्यन्ते, परलोकानुयायी शरीराद्भिन्नः खकर्मफलभोक्ता न कश्चिदात्माख्यः पदार्थोऽस्तीति भावः । किमित्येवमत आह-'नथि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः, तदयमर्थः-'न सन्ति' न विद्यन्ते 'सत्त्वा' प्राणिन उपपातेन निर्वृत्ता औपपातिका-भवाद्भवान्तरगामिनो न १ विचटने प्र०।२० पलक्ष्यते प्र०। 59098909999999999999 JainEducationniendlona For Personal & Private Use Only wimjainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy