SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं न्द्रियाः प्रत्येकं पर्याप्तकापर्याप्तकभेदात्पड्विधाः, पञ्चेन्द्रियास्तु संज्यसंज्ञिपर्याप्तकापर्याप्तकभेदाच्चतुर्विधाः । तदेवमनन्तरोक्तया | ११ मार्गाशीलाङ्का- नीत्या चतुर्दशभूतग्रामात्मकतया षड् जीवनिकाया व्याख्यातास्तीर्थकरगणधरादिभिः, 'एतावान् एतद्भेदात्मक एव संक्षेपतो ध्ययनं. चाीयवृ- 'जीवनिकायो' जीवराशिर्भवति, अण्डजोद्भिजसंस्खेदजादेरत्रैवान्तर्भावानापरो जीवराशिर्विद्यते कश्चिदिति ॥ ८॥ तदेवं षड्चियुतं | जीवनिकायं प्रदर्य यत्तत्र विधेयं तद्दर्शयितुमाह॥२००॥ सवाहि अणुजुत्तीहि, मतिमं पडिलेहिया । सवे अकंतदुक्खा य, अतो सवे न हिंसया ॥ ९॥ है एयं खु णाणिणो सारं, जं न हिंसति कंचण । अहिंसा समयं चेव, एतावंतं विजाणिया ॥ १० ॥ &उढे अहे य तिरियं, जे केइ तसथावरा । सवत्थ विरतिं विजा, संति निवाणमाहियं ॥ ११ ॥ पभू दोसे निराकिच्चा, ण विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव अंतसो ॥ १२॥ NI सर्वा याः काश्चनानुरूपाः-पृथिव्यादिजीवनिकायसाधनखेनानुकूला युक्तयः-साधनानि, यदिवा असिद्धविरुद्धानैकान्तिकपरिहा-|| रेण पक्षधर्मवसपक्षसत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः 'मतिमान' सद्विवेकी पृथिव्यादि-18| ॥२००१॥ जीवनिकायान् 'प्रत्युपेक्ष्य' पर्यालोच्य जीवखेन प्रसाध्य तथा सर्वेऽपि प्राणिनः 'अकान्तदुःखा' दुःखद्विषः सुखलिप्सवश्च मन्यानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः संक्षेपेणेमा इति-सात्मिका पृथिवी, तदात्मनां विद्रुमलव BreeSA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy