________________
१० समा
ध्यध्ययन.
सूत्रकृताङ्गं शीलाङ्काचार्यायत्तियुतं ॥१९२॥
Seeeeeeeeeeeeeeeet
पयासु ॥ १५ ॥ जे केइ लोगंमि उ अकिरियआया, अन्नेण पुट्ठा धुयमादिसति । आरंभसत्ता गढिता य लोए, धम्म ण जाणंति विमुक्खहेउं ॥ १६ ॥ दिव्यमानुपतिर्यग्रूपासु त्रिविधास्वपि स्त्रीषु विषयभूतासु यत् 'मैथुनम्' अब्रह्म तसा आ-समन्तान रत:-अरतो निवृत्त इत्यर्थः, तुशब्दात्प्राणातिपातादिनिवृत्तश्च, तथा परि-समन्तागृह्यते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः तथा आत्माऽऽत्मीयग्रहस्तं चैवाकुर्वाणः सत्रुच्चावचेषु-नानारूपेषु विषयेषु यदिवोचा-उत्कृष्टा अवचा-जघन्यास्तेष्वरक्तद्विष्टः 'त्रायी' अपरेषां च त्राणभूतो विशिष्टोपदेशदानतो 'निःसंशयं निश्चयेन परमार्थतो 'भिक्षुः साधुरेवम्भूतो मूलोचरगुणसमन्वितो भावसमाधि प्राप्तो भवति, नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः ॥१३॥ विषयाननाश्रयन् कथं भावसमाधिमानुयादित्याह-स भावभिक्षुः परमार्थदर्शी शरीरादौ निःस्पृहो मोक्षगमनैकप्रवणश्च या संयमेऽरतिरसंयमे च रतिर्वा तामभिभूय एतदधिसहेत, तद्यथा-निष्किश्चनतया तृणादिकान् स्पर्शानादिग्रहणानिम्नोन्नतभूप्रदेशस्पर्शाश्च | सम्यगधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीपहानक्षोभ्यतया निर्जरार्थम् 'अध्यासयेदू' अधिसहेत तथा गन्धं
सुरभिमितरं च सम्यक् 'तितिक्षयेत्' सह्यात , चशब्दादाक्रोशवधादिकांश्च परिपहान्मुमुक्षुस्तितिक्षयेदिति ॥१४॥ किश्चान्यत्| वाचि वाचा वा गुप्तो वाग्गुप्तो-मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धां 'लेश्यां | तैजस्यादिकां 'समाहृत्य' उपादाय अशुद्धां च कृष्णादिकामपहृत्य परि-समन्तात्संयमानुष्ठाने 'बजेत्' गच्छेदिति, किश्चान्यत्
eaeeeeeeeeeeeeeeeeeeee
॥१९२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org