________________
त्तियुतं
सूत्रकृताङ्गं 18| उपादत्ते, 'स' एवम्भूत उपात्तवैरः कृतकर्मोपचय 'इतः अस्मात्स्थानात् 'च्युतो' जन्मान्तरं गतः सन् दुःखयतीति दुःख-नरकादि-18||
१० समाशीलाङ्का- यातनास्थानमर्थतः-परमार्थतो दुर्ग-विषमं दुरुत्तरमुपैति, यत एवं तत्तसात् 'मेधावी' विवेकी मर्यादावान् वा सम्पूर्णसमाधिगुणं चायीयवृ
जानानो 'धर्म' श्रुतचारित्राख्यं 'समीक्ष्य' आलोच्याङ्गीकृत्य 'मुनिः' साधुः 'सर्वत' सबाह्याभ्यन्तरात्सङ्गात् 'विप्रमुक्तः
अपगतः संयमानुष्ठानं मुक्तिगमनैकहेतुभूतं 'चरेद्' अनुतिष्ठेत् , स्यारम्भादिसङ्गाद्विप्रमुक्तोऽनिश्रितभावेन विहरेदितियावत् ॥९॥ ॥१९॥
| किश्चान्यत्-आगच्छतीत्यायो-द्रव्यादेलाभस्तन्निमित्तापादितोष्टप्रकारकर्मलाभोवा तम् 'इह' असिन् संसारे 'असंयमजीविताथी' भोगप्रधानजीवितार्थीत्यर्थः, यदिवा-आजीविकाभयात् द्रव्यसञ्चयं न कुर्यात् , पाठान्तरंवाछन्दणं कुजा इत्यादि, छन्दः-प्रार्थनाभिलाष इन्द्रियाणां स्वविषयाभिलाषो वा तत् न कुर्यात् , तथा 'असजमानः सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु 'परिव्रजेत्' उद्युक्त|विहारी भवेत तथा 'गृद्धि' गायें विषयेषु शब्दादिषु 'विनीय' अपनीय 'निशम्य' अवगम्य पूर्वोत्तरेण पयोलोच्य भापको भवेत् , || तदेव दर्शयति-हिंसया-प्राण्युपमर्दरूपया अन्वितां-युक्तां कथां न कुर्यात् , न तत् ब्रूयात् यत्परात्मनो उभयोवो बाधकं वच इति ||
| भावः, तद्यथा-अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथां पापोपादानभूतां न कुर्यादिति ॥१०॥ अपिच8 साधूनाधाय कृतमाधाकृतमौद्देशिकमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारजातं निश्चयेनैव 'न कामयेत्' नाभिलपेत् तथाविधाहारादिकं 81
च 'निकामयतः' निश्चयेनाभिलषतः पार्श्वस्थादींस्तत्सम्पर्कदानप्रतिग्रहसंवाससम्भाषणादिभिः न संस्थापयेत्-नोपबृंहयेत् तैर्वा ॥१९॥ साध संस्तवं न कुर्यादिति, किश्च-'उरालं'ति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो 'धुनीयात्' कृशं कुर्यात् , | यदिवा 'उरालं'ति बहुजन्मान्तरसश्चितं कर्म तदुदारं-मोक्षमनुप्रेक्षमाणो 'धुनीयाद्' अपनयेत् , तसिंश्च तपसा धूयमाने कृशी
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org