SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुत ॥१८९॥ संवृतसर्वेन्द्रियेण भाव्यम् , एतदेव दर्शयति-'चरेत् संयमानुष्ठानमनुतिष्ठेत् 'मुनिः साधुः 'सर्वतः' सबाह्याभ्यन्तरात् सङ्गाद्विशे-18 १० समाषेण प्रमुक्तो विप्रमुक्तो निःसङ्गो मुनिः निष्किञ्चनश्चेत्यर्थः, स एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् 'पश्य अवलोकय पृथक् पृथक् 8 ध्यध्ययन. पृथिव्यादिषु कायेषु सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्नान् ‘सत्त्वान्' प्राणिनः अपिशब्दावनस्पतिकाये साधारणशरीरिणोऽनन्तानप्येकखमागतान पश्य, किंभूतान् ?-दुःखेन-असातवेदनीयोदयरूपेण दुःखयतीति वा दुःखम्-अष्टप्रकारं कर्म तेनार्तान्पीडितान् परि-समन्तात्संसारकटाहोदरे स्वकृतेनेन्धनेन 'परिपच्यमानान्' काथ्यमानान् यदिवा-दुष्प्रणिहितेन्द्रियानार्तध्या-12 नोपगतान्मनोवाकायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति ॥ ४ ॥ अपिच एतेसु बाले य पकुवमाणे, आवदृती कम्मसु पावएसु । अतिवायतो कीरति पावकम्म, निउंजमाणे उ करेइ कम्मं ॥ ५॥ आदीणवित्तीव करेति पावं, मंता उ एगंतसमाहिमाहु । बुद्धे समाहीय रते विवेगे, पाणातिवाता विरते ठियप्पा ॥६॥ सवं जगं तू समयाणुपेही, पियमप्पियं कस्सइ णो करेजा । उट्ठाय दीणो य पुणो विसन्नो, संपूयणं चेव सिलोयकामी ॥७॥ आहाकडं चेव निकाममीणे, नियामचारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य वाले, परिग्गरं चेव पकुवमाणे ॥८॥ ॥१८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy