SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताई शीलाङ्काचार्यांयवृ त्तियुतं ॥१८७॥ समाधावुधुक्तो भवति, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउवं । तह तह पल्हाइ मुणी णवणवसंवे- १० समागसद्धाए ॥ १॥" चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किञ्चनोऽपि परं समाधिमाप्नोति, तथा चोक्तम्-"तेणसंथार- ध्यध्ययनं, णिसनोऽवि मुणिवरो भद्वरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि?॥१॥ नैवास्ति राजराजस्य तत्सुखं नैव देव-18 राजस्य । यत्सुखमिहेव साधोर्लोकव्यापाररहितस्य ॥२॥" इत्यादि, तपासमाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्चरणव्यवस्थितो भवति साधुरिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगु|णोपेतं सूत्रमुच्चारणीयं, तच्चेदं आघं मईमं मणुवीय धम्मं, अंजू समाहि तमिणं सुणेह।अपडिन्न भिक्खू उ समाहिपत्ते, अणियाण भूतेसु परिवएज्जा ॥१॥ उड्ढे अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहिँ पाएहिँ य संजमित्ता, अदिन्नमन्नेसु य णो गहेज्जा ॥ २॥ सुयक्खायधम्मे वितिगि |॥१८७॥ च्छतिपणे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि १ यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्व । तथा २ प्रहादते मुनिर्नवनवसंवेगश्रद्धया ॥१॥२ तृणसंस्तारनिविष्टोऽपि मुनिवरो भ्रष्टरागमदमोहः | यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ॥१॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy