________________
अथ दशमं श्रीसमाध्यध्ययनं प्रारभ्यते ॥
१० समाध्यध्ययन
सूत्रकृताङ्गं शीलाङ्काचार्यायवत्तियुतं ॥१८६॥
नवमानन्तरं दशममारभ्यते-अस्स चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, स चाविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चखायुपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मे समाधिः कर्तव्यः, सम्यगाधीयते व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा धर्मध्याना-18 दिना स समाधिः-धर्मध्यानादिकः, स च सम्यग् ज्ञाखा स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाहआयाणपदेणाऽऽघं गोणं णामं पुणो समाहित्ति । णिक्खिविऊण समाहिं भावसमाहीइ पगयं तु॥१०३ ॥ णामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ समाहीए णिक्खेवो छविहो होइ ॥ १०४॥ | पञ्चसु विसएसु सुभेसु दव्वंमि त्ता भवे समाहित्ति। खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ॥१०५॥ भावसमाहि चउब्बिह दसणणाणे तवे चरित्ते य । चउमुवि समाहियप्पा संमं चरणहिओ साहू ॥ १०६॥
आदीयते-गृह्यते प्रथममादौ यत्तदादानम् आदानं च तत्पदं च-सुबन्तं तिङन्तं वा तदादानपदं तेन 'आघंति नामास्याध्ययनस्य, यस्मादध्ययनादाविदं मूत्रम्-'आघं मईमं मणुवीइ धम्म'मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकम| प्यादानपदेन 'असंखय'मित्युच्यते, गुणनिष्पनं पुनरस्याध्ययनस्य नाम समाधिरिति, यस्मात्स एवात्र प्रतिपाद्यते, तं च समाधि
॥१८६॥
Jan Education international
For Personal & Private Use Only
www.janelibrary.org.