________________
1४/९ धर्मा
ध्ययनं.
सूत्रकृताङ्गं 18 उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूर्व अणेसणिजं च, तं विजं परिजाणिया ॥ १४ ॥
लाङ्का आसूणिमक्खिरागं च, गिद्धुवघायकम्मगं । उच्छोलणं च ककं च, तं विजं परिजाणिया ॥१५॥ चार्यायवृत्तियुतं ॥ संपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च, तं विजं परिजाणिया ॥ १६ ॥ ॥१८॥
'गन्धाः' कोष्ठपुटादयः 'माल्यं जात्यादिकं 'स्लानं च' शरीरप्रक्षालनं देशता सर्वतश्च, तथा 'दन्तप्रक्षालनं कदम्बकाष्ठादिना तथा 'परिग्रहः' सच्चित्तादेः खीकरणं तथा स्त्रियो-दिव्यमानुषतैरथ्यः तथा 'कर्म' हस्तकर्म सावद्यानुष्ठानं वा | तदेतत्सर्व कर्मोपादानतया संसारकारणखेन परिज्ञाय विद्वान् परित्यजेदिति ॥ १३ ॥ किश्चान्यत्-साध्वाद्युद्देशेन यद्दानाय | व्यवस्थाप्यते तदुद्देशिकं, तथा 'क्रीतं' क्रयस्तेन क्रीतं-गृहीतं क्रीतक्रीतं 'पामिचंति साध्वर्थमन्यत उद्यतकं यद्गृह्यते तत्तदु
च्यते चकारः समुच्चयार्थः एवकारोऽवधारणार्थः, साध्वर्थ यगृहस्थेनानीयते तदाहृतं, तथा 'पूर्य'मिति आधाकर्मावयवसम्पृक्तं | शुद्धमप्याहारजातं पूति भवति, किंबहुनोक्तेन ?, यत् केनचिद्दोषेणानेषणीयम्-अशुद्धं तत्सर्व विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन् प्रत्याचक्षीतेति ॥ १४ ॥ किञ्च-येन घृतपानादिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् आ-समन्तात् शूनीभवति-बलवानुपजायते तदाशूनीत्युच्यते, यदिवा आमूणित्ति-श्लाघा यतः श्लाघया क्रियमाणया आ-समन्तात् शूनवच्छूनो लघुप्रकृतिः कश्चिद्दध्मातसात् स्तब्धो भवति, तथा अक्ष्णां 'रागों' रञ्जनं सौवीरादिकमञ्जनमितियावत् , एवं रसेषु शब्दादिषु । | विषयेषु वा 'गृद्धिं' गाय तात्पर्यमासेवा, तथोपघातकर्म-अपरापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपधातो भवति
॥१८॥
Jain Education International
For Personal & Private Use Only
wwwainelibrary.org