________________
सूत्रकृताङ्गं शीलाङ्का चार्यायवृत्तियुतं
१समयाध्ययने परसमयेषुचावोंक:
॥१७॥
प्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपि जडखमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं 8 चैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यते चायं शरीरेषु, तसात् पारिशेष्यात् जीवस्यैवायमिति खदर्शनपक्षपातं विहायाङ्गीक्रियतामिति । यच्चोक्तं प्राक्-'न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात् , प्रमाणं चात्र प्रत्यक्ष-| मेवैक'मित्यादि, तत्र प्रतिविधीयते-यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाणं नानुमानादिक'मित्येतदनुपासितगुरोर्वचः, तथाहि| अर्थाविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चित्प्रत्यक्षव्यक्तीर्धर्मिलेनोपादाय प्रमाणयति-प्रमा-| णमेताः, अर्थाविसंवादकखाद्, अनुभूतप्रत्यक्षव्यक्तिवत्, न च ताभिरेव प्रत्यक्षव्यक्तिभिः स्वसंविदिताभिः परं व्यवहारयितुमयमीशः, तासां स्वसंविनिष्ठखात् मृक्खाच प्रत्यक्षस्य, तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुवेश्यावोकः कथं नोन्मत्तः स्याद् ?, एवं ह्यसौ तदप्रामाण्यं प्रतिपादयेत् यथा-नानुमानं प्रमाण, विसंवादकखाद्, अनुभूतानुमानव्यक्तिवदिति, एतचानुमानम् , अथ परप्रसिधैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा ?, प्रमाणं चेत्कथमनुमान|| मप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते ?, परेण तस्य प्रामाण्येनाभ्युपगतखादिति चेद्, तदप्य| साम्प्रतं, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्यध्यवस्थति, किं भवताऽतिनिपुणेनापि तेनैवासौ प्रतिपाद्यते ?, यो ह्यज्ञो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते ?, तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये व्यवस्थापयतो भवतोनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यं । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमा.१ प्येत प्र.।
dain Education the lonal
For Personal & Private Use Only
jainelibrary.org