SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ८वीर्याध्ययनं. त्तियुतं सूत्रकृताङ्गं गमेत्तप्पमाणे कवले आहारेमाणे अप्पाहारे दुवालसकवलेहिं अवड्डोमोयरिया सोलसहिं दुभागे पत्ते चउवीसं ओमोदरिया तीसं शीलाङ्का पमाणपत्ते बत्तीसं कवला संपुण्णाहारे" इति, अत एकैककवलहान्यादिनोनोदरता विधेया, एवं पाने उपकरणे चोनोदरतां विदचाीय ध्यादिति, तथा चोक्तम्-"थोवाहारो थोवभणिओ अ जो होइ थोवनिद्दो अ । थोवोवहिउवकरणो तस्स हु देवावि पणमंति ॥१॥" तथा 'सुव्रतः साधुः 'अल्पं' परिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः, भावावमौदर्यमधिक॥१७५॥ त्याह-भावतः क्रोधाद्युपशमात् 'क्षान्तः क्षान्तिप्रधानः तथा 'अभिनिवृतो लोभादिजयात्रिरातुरः, तथा इन्द्रियनोइन्द्रिय| दमनात् 'दान्तो' जितेन्द्रियः, तथा चोक्तम्-"कषाया यस्य नोच्छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रव्रज्या | तस्य जीवनम् ॥१॥" एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः-आशंसादोषरहितः 'सदा सर्वकालं संयमानुष्ठाने 'यतेत' यत्नं कुर्यादिति ॥ २५ ॥ अपिच-'झाणजोगम्' इत्यादि, ध्यान-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशि8ष्टमनोवाकायव्यापारस्तं ध्यानयोगं 'समाहृत्य' सम्यगुपादाय 'कार्य' देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत् परित्यजेत् 'सर्वतः' सर्वेणापि प्रकारेण, हस्तपादादिकमपि परपीडाकारि न व्यापारयेत् , तथा 'तितिक्षा क्षान्ति परीपहोपसर्गसहनरूपां 'परमा' प्रधानां ज्ञाखा 'आमोक्षाय' अशेषकर्मक्षयं यावत् 'परिव्रजेरि'ति संयमानुष्ठानं कुर्यास्वमिति । इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् ॥ २६ ॥ समाप्तं चाष्टमं वीर्याख्यमध्ययनमिति ॥ 920309999000000000000 ॥१७५॥ १ स्तोकाहारः स्तोकभणितः स्तोक निद्रश्च यो भवति । स्तोकोपधिकोपकरणस्तस्मै च देवा अपि प्रणमन्ति ॥ १॥ Jain Educentemanona For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy