________________
अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च, नि__ स्सारए होइ जहा पुलाए ॥ २६ ॥
ये केचनापरिणतसम्यग्धर्माणस्त्यक्ता मातरं च पितरं च, मातापित्रोर्दुस्त्यजखादुपादानं, अतो भ्रातृदुहित्रादिकमपि त्य| क्वेत्येतदपि द्रष्टव्यं, तथा 'अगारं' गृहं 'पुत्रम्' अपत्यं 'पशु हस्त्यश्वरथगोमहिष्यादिकं धनं च त्यक्खा सम्यक् प्रव्रज्योस्थानेनोत्थाय-पञ्चमहातभारस्य स्कन्धं दत्त्वा पुनहींनसत्त्वतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'स्वादुकानि' | खादुभोजनवन्ति 'धावति' गच्छति, अथासौ 'श्रामण्यस्य' श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय इति ॥ २३॥ |एतदेव विशेषेण दर्शयितुमाह-[ग्रन्थानम् ४७५०] यः कुलानि स्वादुभोजनवन्ति 'धावति' इयर्ति तथा गला धर्ममाख्याति भिक्षार्थ वा प्रविष्टो यद्यसै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति-उदरेऽनुगृद्ध उदरानुगृद्धः-उदरभरण| व्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति-यो ह्युदरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गवाऽऽख्यायिकाः कथ| यति स कुशील इति, अथासावाचायेंगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वत्तेते इति यो ४ पन्नस्य हेतु-भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत्, असावप्यार्यगुणानां सहस्रांशे वर्त-18 18|ते किमङ्ग पुनर्यः स्वत एवाऽऽत्मप्रशंसां विदधातीति ॥ २४ ॥ किञ्च-यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्सा निष्का-18 ||न्तो निष्क्रम्य च 'परभोजने पराहारविषये 'दीनों दैन्यमपगतो जिहेन्द्रियवशा? बन्दिवत 'मुखमाङ्गलिको' भवात
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org