________________
GENE
सूत्रकृताङ्गं शीलाङ्काचाीयत्तियुतं
॥१५४॥
एeeeeeeeeeeeeeeeeeet
दाश्रयणेनैव सुशीललं दुःशीलखं च चिन्त्यते, तत्र कुतीर्थिकः पार्श्वस्थादिर्वा अप्रासुकं-सचित्तं प्रतिसेवितुं शीलमस्य स भवत्य-1|| ७ कुशीलप्रासुकप्रतिसेवी नामशब्दः सम्भावनायां 'भूयः' पुनर्धााच्छीलवन्तमात्मानं वदितुं शीलं यस्य स शीलवादी, किमित्येवं ?-यतः परिभाषा. 'प्रासुकम्' अचेतनं शीलं वदन्ति, इदमुक्तं भवति यः प्रासुकमुद्गमादिदोषरहितमाहारं भुक्ते तं शीलवन्तं वदन्ति तज्ज्ञाः , तथाहि-यतयो प्रासुकमुद्गमादिदोषदुष्टमेवाहारमभुञ्जानाः शीलवन्तो भण्यन्ते, नेतर इति स्थितं, मोशब्दस्य निपातनावधारणार्थखादिति ॥ अप्रासुकभोजिलेन कुशीलख प्रतिपादयितुं दृष्टान्तमाह
जह णाम गोयमा चंडीदेवगा वारिभद्दगा चेव । जे अग्गिहोत्तवादी जलसोयं जे य इच्छंति ॥९॥ ___ यथेति दृष्टान्तोपक्षेपार्थ, नामशब्दो वाक्यालङ्कारे, 'गौतमा' इति गोव्रतिका गृहीतशिक्षं लघुकायं वृषभमुपादाय धान्याद्यर्थे । प्रतिगृहमटन्ति, तथा 'चंडीदेवगा' इति चक्रधरप्रायाः एवं 'वारिभद्रका' अब्भक्षाः शैवलाशिनो नित्यं स्नानपादादिधावनाभि| रता वा तथा ये चान्ये 'अग्निहोत्रवादिनः' अग्निहोत्रादेव स्वर्गगमनमिच्छन्ति ये चान्ये जलशौचमिच्छन्ति भागवतादयस्ते सर्व-161 प्यप्रासुकाहारमोजिखात् कुशीला इति, चशब्दात ये च स्वयथ्याः पार्श्वस्थादय उद्गमाद्यशुद्धमाहारं भुञ्जते तेऽपि कुशीला इति । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पने निक्षेप अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदं
॥१५४॥ पुढवी य आऊ अगणी य वाऊ, तण रुक्ष बीया य तसा य पाणा। जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिहाणा ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org