SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ शर्षिः, एवं परमार्थतो महर्षितं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथा न खतः 'पापं सावद्यमनुष्ठानं करोति नाप्यन्यैः कारयतीति ॥ २६ ॥ किश्चान्यत् किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं । से सव्ववायं इति वेयइत्ता, उवट्टिए संजमदीहरायं ॥ २७ ॥ से वारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्याए । लोगं विदित्ता आरं परं च, सवं पभू वारिय सव्ववारं ॥ २८॥ सोच्चा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं । तं सद्दहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥ २९॥ त्तिवेमि (गाथा० ३९०) इति श्री वीरत्थुतीनाम छ?मज्झयणं समत्तं ॥ तथा स भगवान् क्रियावादिनामक्रियावादिनां वैनयिकानामज्ञानिकानां च 'स्थान' पक्षमभ्युपगतमित्यर्थः, यदिवा-स्थीयतेऽसिन्निति स्थानं-दुर्गतिगमनादिकं 'प्रतीत्य परिच्छिद्य सम्यगवबुध्येत्यर्थः, एतेषां च स्वरूपमुत्तरत्र न्यक्षेण व्याख्याखा teeeeeeeeeeeeeeeeees Jain Education International For Personal & Private Use Only Riww.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy