________________
६श्रीमहावीरस्तुत्य.
सूत्रकृताङ्गं शीलाकाचायायत्तियुतं
॥१५०॥
eesesekseeeeeeeeeeeeest
ठिईण सेट्ठा लवसत्तमा वा, सभा सुहम्मा व सभाण सेटा ।
निवाणसेटा जह सबधम्मा, ण णायपुत्ता परमत्थि नाणी ॥ २४ ॥ तथा खपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारितादभयप्रदानं श्रेष्ठ, तदुक्तम्-"दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात् , सर्वो जीवितुमिच्छति ॥१॥" इति, गोपालाङ्गानादीनां दृष्टान्तद्वारेणार्थो बुद्धौ सुखेनारोहतीत्यतः अभयप्रदानप्राधान्यख्यापनार्थ कथानकमिदं वसन्तपुरे नगरे अरिदमनो | नाम राजा, स च कदाचिच्चतुर्वधूसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति, तेन कदाचिचौरो रक्तकणवीरकतमुण्डमालो रक्तपरि| धानो रक्तचन्दनोपलिप्तश्च प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्टं-किमनेनाकारीति !, | तासामेकेन राजपुरुषेणाऽऽवेदितं यथा-परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्तो यथा-यो भवता मम प्राय वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किश्चित् , राज्ञाऽपि प्रतिपन्न, ततस्तया स्नानादिपुरःसरमलङ्कारेणालकतो दीनारसहस्रव्ययेन पञ्चविधान् शब्दादीन् विषयानेकमहः प्रापितः, पुनर्द्वितीययाऽपि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुझं तु राजानुमत्या मरणाद्रक्षितः अभयप्रदानेन, ततोऽसावन्याभिहेसिता नास्स खया किश्चिद्दत्तमिति, तदेवं तासां परस्परबहपकारविषये विवादे राज्ञाऽसावेव चौरः समाहूय पृष्टो यथा | केन तवं बहूपकृतमिति, तेनाप्यमाणि यथा-न मया मरणमहाभयभीतेन किश्चित् स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकर्ण
seoeseseroeserceeeeeeeeeeeek
॥१५०॥
dain Education International
For Personal & Private Use Only
wwww.jainelibrary.org