SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ त्तियुतं सूत्रकृताङ्गं | भगवतो यशो नृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य, लोकस्य 'चक्षुःपथे लोचनमार्गे भवस्थकेवल्यवस्थायां स्थि-|| ६श्रीमहाशीलाङ्का- | तस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा 'जानीहि अवगच्छ 'धर्म' संसारोद्धरणस्वभावं, तत्प्रणीतं वा वरिस्तुत्य. चार्यायवृ- | श्रुतचारित्राख्यं, तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्राचलनखभावां 'धृति संयमे रतिं तत्प्रणीतां वा 'प्रेक्षख' सम्यक्कुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदिवा-तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा वं तस्य भगवतो यश खिनश्चक्षुष्पथे व्यवस्थितस्य धर्म धृतिं च जानीषे ततोऽस्माकं 'पेहित्ति कथयेति ॥ ३॥ साम्प्रतं सुधर्मस्वामी तद्गुणान् कथयि॥१४४॥ तुमाह-ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके लोके ये केचन त्रस्यन्तीति त्रसास्तेजोवायुरूपविकलेन्द्रियपश्चेन्द्रियभेदात् ९ | त्रिधा, तथा ये च 'स्थावराः पृथिव्यम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छवासादयः प्राणा विद्यन्ते येषां ते प्राणिन इति, ॥ अनेन च शाक्यादिमतनिरासेन पृथिव्यायेकेन्द्रियाणामपि जीवसमावेदितं भवति, स भगवांस्तान् प्राणिनः प्रकर्षण केवलज्ञानि-४ * खात् जानातीति प्रज्ञः [ ग्रन्थाग्रम् ४२५० ] स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात् 'समीक्ष्य' केवलज्ञाने|| नार्थान् परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेण सम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः यदिवा-संसाराण-|| वपतितानां सदुपदेशप्रदानत आश्वासहेतुखात द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ 'धर्म' श्रुतचारित्राख्यं सम्यक् ४॥ इतं-गतं सदनुष्ठानतया रागद्वेषरहितखेन समतया वा, तथा चोक्तम्-"जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई" इत्यादि, | समं वा-धर्मम् उत्-प्राबल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति ॥ ४ किश्चान्यत् १ यथा पूर्णस्य कथ्यते तथा तुच्छस्य कथ्यते । Eeeeeeeeeeeeeeeeeeeeesese Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy