________________
सूत्रकृताङ्ग शीलाङ्काचार्यय
त्रियुतं
॥१३६॥
सीऽभिदुग्गंसि पवजमाणा, पेसेव दंडेहिं पुराकरंति ॥ ५ ॥
ते संपगाढंसि पवज्जमाणा, सिलाहि हम्मंति निपातिणीहिं । संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ॥ ६ ॥
'बाला' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं 'पविज्जलं 'ति रुधिरपूयादिना पिच्छिलां बलादनिच्छन्तः 'अनुक्रम्यमाणाः प्रेर्यमाणा विरसमारसन्ति, तथा 'यस्मिन्' अभिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यग्गच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः 'प्रेष्यानिव' कर्मकरानिव बलीवर्दवद्वा दण्डैर्हला प्रतोदनेन प्रतुद्य 'पुरतः ' अग्रतः कुर्वन्ति, न ते स्वेच्छया गन्तुं स्थातुं वा लभन्त इति ।। ५ ।। किञ्च - 'ते' नारकाः 'सम्प्रगाढ' मिति बहुवेदनमसां नरकं मार्ग वा प्रपद्यमाना गन्तुं स्थातुं वा तत्राशक्नुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनी -कुम्भी सा च | चिरस्थितिका तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च 'सन्तप्यते' पीड्यतेऽत्यर्थम् 'असाधुकर्मा' जन्मान्तरकृताशुभानुष्ठानं इति ॥ ६ ॥ तथा
Jain Education International
कंदू पक्खिप्प पर्यंत बालं, ततोवि दड्ढा पुण उप्पयंति । ते उड्डका एहिं पखजमाणा, अवरेहिं खजंति सणष्फएहिं ॥ ७ ॥
For Personal & Private Use Only
५ नरकविभक्त्यध्य.
उद्देशः २
॥१३६॥
www.jainelibrary.org