________________
सूत्रकृताङ्गं
त्तियुतं
अतीव प्रियमासीदित्येवं सरयिता तप्तं पाय्यन्ते, ते च तप्तं वपु पाय्यमाना आर्ततरं 'रसन्ति' रारटन्तीति ॥ २५ ॥ उद्देशका- ५ नरकविशीलाङ्कार्थोपसंहारार्थमाह-'अप्पेण' इत्यादि, 'इह' असिन्मनुष्यभवे 'आत्मना' परवञ्चनप्रवृत्तेन स्वत एव परमार्थत आत्मानं वञ्चयिता
भक्यध्य. चाीयवृ- 'अल्पेन' स्तोकेन परोपघातसुखेनात्मानं वश्चयिखा बहुशो भवानां मध्ये अधमा भवाधमाः-मत्स्यबन्धलुब्धकादीनां भवा-श उद्देशः १
स्तान् पूर्वजन्मसु शतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपराशुखखेन चावाप्य महाघोरातिदारुणं नरका
| वासं 'तत्र' तमिन्मनुष्याः 'क्रूरकर्माणः' परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति, अत्र कारणमाह॥१३४॥
| 'यथा' पूर्वजन्मसु यादृग्भूतेनाध्यवसायेन जघन्यजघन्यतरादिना कृतानि कर्माणि 'तथा' तेनैव प्रकारेण 'से' तस्य नारकजन्तोः 'भारा' वेदनाः प्रादुर्भवन्ति स्वतः परत उभयतो वेति, तथाहि-मांसादाः खमांसान्येवाग्निना प्रताप्य भक्ष्यन्ते, तथा मांसर-1 सपायिनो निजपूयरुधिराणि तप्तत्रप्रणि च पाय्यन्ते, तथा मत्स्यघातकलुब्धकादयस्तथैव छिद्यन्ते भिद्यन्ते यावन्मायेन्त इति,18 तथाऽनृतभाषिणां तत्स्मारयिखा जिह्वाश्चेच्छिद्यन्ते, (ग्रन्थानम् ४०००) तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपहियन्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपगृहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिनां च जन्मांतरखकृतक्रोधादिदुष्कृतसारणेन तादृग्विधमेव दुःखमुत्पाद्यते, इतिहखा सुष्टुच्यते यथा वृत्तं कर्म तादृगभूत एव तेषां तत्क
मविपाकापादितो भार इति ॥ २६ ॥ किश्चान्यत्-अनार्या अनार्यकर्मकारिखाद्धिसानृतस्तेयादिभिराश्रवद्वारैः 'कलुषं' पापं । IST'समज्ये' अशुभकर्मोपचयं कृखा 'ते' क्रूरकर्माणो 'दरभिगन्धे नरके आवसन्तीति संटङ्कः, किम्भूताः?-'इष्टे:' शब्दादिभि-18 (२४॥ 1. विषयैः 'कमनीयैः कान्तैर्विविधं प्रकर्षण हीना विनमुक्ता नरके वसन्ति, यदिवा-यदर्थ कलुष समजेयन्ति तैमोतापुत्रकल
2920201290999990909
easeeeeeeeeeeeeeeeesea
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org