SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥४४ स्त्री re सूत्रकृताङ्गं 18 गलः । व्रणैः पूयक्लिन्नैः कृमिकुलशतैराविलतनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः॥१॥" इत्यादि, ॥१॥ भोगिनां शीलाङ्का- विडम्बना दर्शयितुमाह-'अथे' त्यानन्तर्यार्थः तुशब्दो विशेषणार्थः, स्त्रीसंस्तवादनन्तरं 'भिक्षु' साधु 'भेदं' शीलभेदं चारित्र रिज्ञाध्य. चाीयवृ| स्खलनम् 'आपन्नं प्राप्त सन्तं स्त्रीषु 'मूञ्छितं' गृद्धमध्युपपन्न, तमेव विशिनष्टि-कामेषु-इच्छामदनरूपेषु मतेः-बुद्धेर्मनसो उद्देशः २ त्तियुतं वा वर्लो-वर्तनं प्रवृत्तिर्यस्यासौ काममतिवर्तः-कामाभिलाषुक इत्यर्थः, तमेवम्भूतं 'परिभिद्य' मदभ्युपगतः श्वेतकृष्णप्रतिपत्ता ॥११५॥ मदशक इत्येवं परिज्ञाय यदिवा-परिभिद्य-परिसार्यात्मकृतं तत्कृतं चोच्चार्येति, तद्यथा-मया तव लुञ्चितशिरसो जल्लमलाविलतया दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोबस्तिस्थानस्य कुलशीलमर्यादालज्जाधर्मादीन् परित्यज्यात्मा दत्तः खं पुनरकिश्चित्कर इत्यादि ।। भणिखा, प्रकुपितायाः तस्या असौ विषयमूञ्छितस्तत्प्रत्यायनार्थ पादयोनिपतति, तदुक्तम्- "व्याभिन्नकेसरवृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकृशैः कपोलैः । मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति ॥१॥" ततो विषयेष्वेकान्तेन मूञ्छित इति परिज्ञानात् पश्चात् 'पादं' निजवामचरणम 'उद्धत्य' उत्क्षिप्य 'मूर्ध्नि' शिरसि 'प्रघ्नन्ति' ताडयन्ति, एवं विडम्बनां प्रापयन्तीति ॥ २॥ अन्यच्चजइ केसिआणं मए भिक्खू, णो विहरे सह णमित्थीए। केसाणविह लुचिस्सं, नन्नत्थ मए चरिज्जासि॥४॥ ॥११५॥ अह णं से होई उवलद्धो, तो पेसंति तहाभूएहिं । अलाउच्छेदं पेहेहि, वग्गुफलाइं आहराहित्ति ॥ ४॥ १०शत प्र० । २ निपतितः प्रा। Jain Education International www.jainelibrary.org For Personal & Private Use Only
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy