SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यायवचियुतं ॥११४॥ वस्त्रादिकमामन्त्रणं नीवारकल्पं 'बुध्यत जानीयात् , यथाहि नीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिवशमानीयते, एवमसावपि | ४ स्त्रीपतेनामत्रणेन वशमानीयते, अतस्तन्नेच्छेद् 'अगारं' गृहं गन्तुं, यदिवा गृहमेवावर्तो गृहावर्तो गृहभ्रमस्तं 'नेच्छेत् नाभिलपेत् , रिज्ञाध्य. | किमिति ?, यतो 'बद्धो वशीकृतो विषया एव शब्दादयः 'पाशा' रजूबन्धनानि तैर्बद्धः-परवशीकृतः स्नेहपाशानपत्रोटयितुम-15 उद्देशः २ समर्थः सन् 'मोहं' चित्तव्याकुलखमागच्छति-किंकर्तव्यतामूढो भवति पौनःपुन्येन 'मन्दः' अज्ञो जड इति । इतिः परिसमाप्तौ। ब्रवीमीति पूर्ववत् ॥ ३१ ॥ इति स्त्रीपरिज्ञायां प्रथमोद्देशकः समाप्तः॥४-१॥ अथ चतुर्थोपसर्गाध्ययने द्वितीयोदेशकस्य प्रारम्भः ॥ ॥११४॥ उक्तः प्रथमोद्दशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके स्त्रीसंस्तवाचारित्रस्खलनIS मुक्तं, स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देश | कस्यादिसूत्रम् dan Education International For Personal & Private Use Only www.jainelibrary.org.
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy