SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं यद्दपणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं नैकत्र सन्तिष्ठते, नार्यो नाम विषाङ्क-1 ४ स्त्रीपशीलाङ्का- |रैरिव लता दोषैः समं वर्धिताः॥१॥" अपिच-"सुट्टवि जियासु सुदृवि पियासु सुदृविय लद्धपसरासु । अडईसु महिलियासु || रिज्ञाध्य. चाीयवृय वीसंभो नेव कायवो ॥१॥ उन्भेउँ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि | कामंतएण नारी जेण न पत्ताई दुक्खाई। उद्देशः१ त्तियुतं ॥ २ ॥ अह एयाणं पगई सव्वस्स करेंति वेमणस्साई । तस्स ण करेंति णवरं जस्स अलं चेव कामेहिं ॥३॥" किश्च-अकार्य॥११२॥ | महं न करिष्यामीत्येवमुक्खापि वाचा 'अदुव'त्ति तथापि कर्मणा-क्रियया 'अपकुर्वन्ति' इति विरूपमाचरन्ति, यदिवा अग्रतः प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति ॥ २३ ॥ सूत्रकार एव तत्स्वभावाविष्करणायाह-पातालोदरगम्भीरेण मनसाऽन्यच्चिन्तयन्ति | तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यद्भाषन्ते तथा 'कर्मणा' अनुष्ठानेनान्यन्निष्पादयन्ति, यत एवं बहुमायाः | स्त्रिय इति, एवं ज्ञाखा 'तस्मात् तासां 'भिक्षुः साधुः 'न श्रद्दधीत' तत्कृतया माययात्मानं न प्रतारयेत् , दत्तावैशिकवत्, अत्र चैतत्कथानकम्-दत्तावैशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोऽपि तां नेष्टवान् , ततस्तयोक्तम्-किं मया || दौर्भाग्यकलङ्काङ्कितया जीवन्त्या प्रयोजनम् ?, अहं खत्परित्यक्ताऽग्निं प्रविशामि, ततोऽसाववोचत्-मायया इदमप्यस्ति वैशिके,181 तदाऽसों पूर्वसुरङ्गामुखे काष्ठसमुदयं कृखा तं प्रज्वाल्य तत्रानुप्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपि च इदमपि अस्ति वशिके, ॥११२॥ १०सूक्ष्ममार्ग वि० । २ सुष्ठ विजितासु सुनुपि प्रीतासु सुषुपि च लब्धप्रसरासु अटवीषु महिलासु च विश्रम्भो नैव कार्यः ॥१॥ ३ ऊर्ध्वयतु अंगुलिं स पुरुषः सकले 10जीवलोके कामयता नारीयेन न प्राप्तानि दुःखानि ॥१॥४ असावेतासां प्रकृतिस्सर्वेषामपि कुर्वन्ति वैमनस्यानि तस्य न कुर्वन्ति नवरं यस्यालं चैव कामैः ॥१॥ Preseekerseeeeeeeeeeeer Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy