________________
न्य मैथुनाभिलाप जाते, तथा चोक्तम् सय पोषयन्ती
सयं दुक्कडं च न वदति, आइट्ठोविपकत्थति वाले। वेयाणुवीइ मा कासी, चोइजंतो गिलाइ से भुजो १९॥ ३||
ओसियावि इत्थिपोसेसु, पुरिसा इत्थिवेयखेदन्ना। पण्णासमन्निता वेगे, नारीणं वसं उवकसति ॥२०॥ । 'खयम्' आत्मना प्रच्छन्नं यदुष्कृतं कृतं तदपरेणाचार्यादिना पृष्टो 'न वदति' न कथयति, यथा अहमस्याकार्यस्य कारीति, स च प्रच्छन्नपापो मायावी स्वयमवदन् यदा परेण 'आदिष्ट:' चोदितोऽपि सन् 'बाल:' अज्ञो रागद्वेषकलितो वा 'प्रकत्थते |
आत्मानं श्लाघमानोऽकार्यमपलपति, वदति च-यथाऽहमेवम्भूतमकार्य कथं करिष्ये इत्येवं धाष्ट्रयात्प्रकथते, तथा-वेदःS| पुंवेदोदयस्तस्य 'अनुवीचि' आनुकूल्यं मैथुनाभिलाषं तन्मा कार्कीरित्येवं 'भूयः' पुनः चोद्यमानोऽसौ 'ग्लायति' ग्लानिमुप| याति–अकर्णश्रुतं विधत्ते, मर्मविद्धो वा सखेदमिव भाषते, तथा चोक्तम्-"सम्भाव्यमानपापोऽहमपापेनापि किं मया ? | नि-19 | विपस्यापि सर्पस्य, भृशमुद्विजते जनः ॥१॥" इति ॥ १९ ॥ अपिच स्त्रियं पोषयन्तीति स्त्रीपोषका-अनुष्ठानविशेषास्तेषु । 'उषिता अपि' व्यवस्थिता अपि 'पुरुषा' मनुष्या भुक्तभोगिनोऽपीत्यर्थः, तथा-'स्त्रीवेदखेदज्ञा स्त्रीवेदो मायाप्रधान || इत्येवं निपुणा अपि तथा प्रज्ञया औत्पत्तिक्यादिबुध्ध्या समन्विता-युक्ताअपि 'एके महामोहान्धचेतसो 'नारीणां स्त्रीणां संसा-18 रावतरणवीथीनां 'वशं तदायत्ततामुप-सामीप्येन 'कषन्ति' ब्रजन्ति, यद्यद्यत्ताः स्वप्नायमाना अपि कार्यमकार्य वा ब्रुवते || तत्तत्कुर्वते, न पुनरेतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा-"एता हसन्ति च रुदन्ति च कार्यहेतोविश्वासयन्ति च
१ स्त्रियः प्र।
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org