________________
सह 'संस्तवं तद्हगमनालापदानसम्प्रेक्षणादिरूपं परिचयं तथाविधमोहोदयात् 'कुर्वन्ति विदधति, किम्भूताः-प्रकर्षण भ्रष्टाः| स्खलिताः 'समाधियोगेभ्यः समाधिः-धर्मध्यानं तदर्थ तत्प्रधाना वा योगा-मनोवाक्कायव्यापारास्तेभ्यः प्रच्युताः शीतल-| | विहारिण इति, यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात् 'श्रमणाः सत्साधवो 'न समेन्ति' न गच्छन्ति, सत् शोभना सुखोत्पादकतयाऽनुकूलखानिषद्या इव निषद्या स्त्रीभिः कृता माया, यदिवा स्त्रीवसतीरिति, 'आत्महिताय' स्वहितं मन्यमानाः, एतच्च स्त्रीसम्बधपरिहरणं तासामप्यहिकामुष्मिकापायपरिहाराद्धितमिति, कचित्पश्चार्द्धमेवं पठ्यते-"तम्हा समणा उ | जहाहि अहिताओ सन्निसेज्जाओ" अयमस्यार्थः-यमात्स्त्रीसम्बन्धोऽनर्थाय भवति, तसात् हे श्रमण!-साधो !, तुशब्दो विशेषणार्थः, विशेषेण संनिषद्या स्त्रीवसतीस्तत्कृतोपचाररूपा वा माया आत्महिताद्धेतोः 'जहाहि' परित्यजेति ॥१६॥ किं केचनाभ्युपगम्यापि प्रव्रज्या स्त्रीसम्बन्धं कुर्युः ?, येनैवमुच्यते, ओमित्याहवहवे गिहाई अवहटु, मिस्सीभावं पत्थुया य एगे।धुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं ॥१७॥ सुद्धं रवति परिसाए, अह रहस्संमि दुक्कडं करेंति। जाणंति, य णं तहाविहा, माइल्ले महासढेऽयंति ॥१८॥
Receneseleseseseseseaeseseseces
१ सदिति शोभनः पा० । २ पण्णता पा० ।
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org