SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeeeeeeeseces पादेयतया बुध्ध्वा शोभनानि व्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः 'चरेत्' संयमानुष्ठानं विदध्यात् , तथा 'मृषावादम्' असद्भूतार्थभाषणं विशेषेण वर्जयेत् , तथा 'अदत्तादानं च व्युत्सृजेदू' दन्तशोध|नमात्रमप्यदत्तं न गृह्णीयात् , आदिग्रहणान्मैथुनादेः परिग्रह इति, तच्च मैथुनादिकं यावज्जीवमात्महितं मन्यमानः परिहरेत् ॥१९॥|| | अपरव्रतानामहिंसाया वृत्तिकल्पखात् तत्प्राधान्यख्यापनार्थमाह-ऊर्ध्वमधस्तियक्ष्वित्यनेन क्षेत्रप्राणातिपातो गृहीतः, तत्र ये केचन || वसन्तीति त्रसा-द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावराः-पृथिव्यप्तेजोवायुवनस्पतयः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्ना इति, अनेन च द्रव्यप्राणातिपातो गृहीतः, सर्वत्र काले सर्वाखवस्थाखित्यनेनापि कालभावभेदभिन्नः प्रागातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशस्खपि जीवस्थानेषु कृतकारितानुमतिभिर्मनोवाकायैः प्राणातिपातविरतिं कुर्यादित्यनेन पादोनेनापि श्लोकद्वयन प्राणातिपातविरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां फलमुद्देशेनाह संति निवाणमाहियं ॥ २०॥ इमं च धम्ममादाय, कासवेण पवेदितं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥ २१॥ संखाय पेसलं धम्म, दिट्टिमं परिनिवुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएजासि ॥२२॥ है| त्तिबेमि । इति उवसग्गपरिन्नाणामं तइयं अज्झयणं सम्मत्तं ॥ [गाथा २५६ ] ॐesesecseeeeeeeeeeeeeeeeek Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy