________________
गोंध्या
सूत्रकृताङ्गं शीलाङ्काचा-यव- | त्तियुतं
॥१०॥
स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपन्थानं प्रति प्रवृत्तास्ते सुसमाधिना- ३ उपसखस्थचित्तवृत्तिरूपेण व्यवस्थिताः, नोपसगैरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्ये तु विषयाभिष्वङ्गिणः स्यादिपरीषहपराजिता अङ्गारोपरिपतितमीनवद्रागाग्निना दह्यमाना असमाधिना तिष्ठन्तीति ॥ १७॥ ख्यादिपरीषहपराजयस्य फलं दर्शयितुमाह- उद्देशः४
एते ओघं तरिस्संति, समुदं ववहारिणो । जत्थ पाणा विसन्नासि, किच्चंती सयकम्मुणा ॥१८॥ तं च भिक्खू परिण्णाय, सुव्वते समिते चरे। मुसावायं च वजिजा, अदिन्नादाणं च वोसिरे ॥१९॥
उड्डमहे तिरियं वा, जे केई तसथावरा । सवत्थ विरतिं कुज्जा, __य एते अनन्तरोक्ता अनुकूलप्रतिकूलोपसर्गजेतार एते सर्वेऽपि 'ओघं' संसारं दुस्तरमपि तरिष्यन्ति, द्रव्योषदृष्टान्तमाह| 'समुद्रं लवणसागरमिव यथा 'व्यवहारिणः' सांयात्रिका यानपात्रेण तरन्ति, एवं भावौघमपि संसारं संयमयानपात्रेण यत। यस्तरिष्यन्ति, तथा तीर्णास्तरन्ति चेति, भावौघमेव विशिनष्टि-'यत्र' यसिन् भावौघे संसारसागरे 'प्राणाः' प्राणिनः स्त्रीविष- 2||
॥१०॥ यसंगाद्विषण्णाः सन्तः 'कृत्यन्ते' पीड्यन्ते 'स्वकृतेन' आत्मनाऽनुष्ठितेन पापेन 'कर्मणा' असद्वेदनीयोदयरूपेणेति ॥ १८॥ साम्प्रतमुपसंहारव्याजेनोपदेशान्तरदित्सयाह-तदेतद्यत्प्रागुक्तं यथा-वैतरणीनदीवत् दुस्तरा नार्यो यैः परित्यक्तास्ते समाधि| स्थाः संसारं तरन्ति, स्त्रीसङ्गिनश्च संसारान्तर्गताः खकृतकर्मणा कृत्यन्त इति, तदेतत्सर्व भिक्षणशीलो भिक्षुः 'परिज्ञाय' हेयो-18
eeeeeeeeeeeese
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org