________________
सूत्रकृताङ्गं शीलाङ्काचाीयवृचियुतं
॥९९॥
999seas008
त्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थ क्षिप्तानि, तत्र चापरा मातरः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्खा रुदन्त्यस्तिष्ठन्ति, 18 ३ उपस|| उरमी खपत्यातिनेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽपरपशुभ्यः खापत्येऽध्युपपन्नेति, एवं तेऽपि ॥१३॥ का-18|| गोध्य० माभिष्वङ्गिणां दोषमाविष्कुर्वन्नाह
उद्देश:४ अणागयमपस्संता, पञ्चुप्पन्नगवेसगा। ते पच्छा परितप्पंति, खीणे आउंमि जोवणे ॥ १४ ॥
जेहिं काले परिकंतं, न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का, नावकंखंति जीविअं॥ १५॥ __'अनागतम्' एण्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत् दुःखम् 'अपश्यन्त:' अपर्यालोचयन्तः, तथा 'प्रत्युत्पन्नं' वर्तमानमेव वैषयिकं सुखाभासम् 'अन्वेषयन्तो मृगयमाणा नानाविधैरुपायोगान्प्रार्थयन्तः ते पश्चात् क्षीणे खायुषि जातसं-|| वेगा यौवने वाऽपगते 'परितप्यन्ते' शोचन्ते पश्चात्तापं विदधति, उक्तं च-"हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम् । यन्म-18 या प्राप्य मानुष्यं, सदर्थे नादरः कृतः॥१॥" तथा-"विहवावलेवनडिएहिं जाई कीरंति जोवणमएणं । वयपरिणामे स-161 | रियाई ताई हिअए खुडुकंति ॥१॥" ॥१४॥ ये तूत्तमसत्त्वतया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चाच्छोच-18 न्तीति दर्शयितुमाह-'यैः आत्महितकर्वभिः 'काले' धर्मार्जनावसरे 'पराक्रान्तम्' इन्द्रियकषायपराजयायोद्यमो विहितो ॥ न ते 'पश्चात्' मरणकाले वृद्धावस्थायां वा 'परितप्यन्ते' न शोकाकुला भवन्ति, एकवचननिर्देशस्तु सौत्रश्च्छान्दसखादिति, १ विभवावलेपनटितैर्यानि न क्रियन्ते यौवनमदेन । वयःपरिणामे स्मृतानि तानि हृदयं व्यथन्ते ॥१॥
Seren
dain Education International
For Personal & Private Use Only
www.jainelibrary.org