________________
सूत्रकृताङ्गं
शीलाङ्काचार्यांयत्तियुतं
redesee
॥९८॥
'यथे' त्ययमुदाहरणोपन्यासार्थः, 'मन्धादन' इति मेषः नामशब्दः सम्भावनायां यथा मेषः तिमितम् अनालोडयनुदकं । ३ उपसपिबत्यात्मानं प्रीणयति, न च तथाऽन्येषां किञ्चनोपघातं विधत्ते, एवमत्रापि स्त्रीसम्बन्धे न काचिदन्यस्य पीडा आत्मनश्च प्री- र्गाध्य० णनम् , अतः कुतस्तत्र दोषः स्यादिति ॥११॥ अस्मिन्नेवानुपघातार्थे दृष्टान्तबहुखख्यापनार्थ दृष्टान्तान्तरमाह-'यथा' येन प्रका-18| उद्देशः ४ रेण विहायसा गच्छतीति विहंगमा-पक्षिणी 'पिंगेति कपिञ्जला साऽऽकाश एव वर्तमानाः 'तिमितं निभृतमुदकमापिबति, | एवमत्रापि दर्भप्रदानपूर्विकया क्रियया अरक्तद्विष्टस्य पुत्राद्यर्थ स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति, साम्प्रतमे
तेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसदृशं परपीडाऽनुत्पादकलेन परात्मनोश्च सुखोत्पादकलेन किल | मैथुनं जायत इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शेन किल भवत्येवमरक्तद्विष्टतया दर्भाधुत्तारणात् | स्त्रीगात्रासंस्पर्शेन पुत्रार्थ न कामार्थ ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेऽपि न दोषानुषः, तथा चोचुस्ते–“धर्मार्थ | पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, दोषस्तत्र न विद्यते ॥१॥" इति, एवमुदासीनखेन व्यवस्थितानां दृष्टान्तेनैव नियुक्तिकारो गाथात्रयेणोत्तरदानायाह
जह णाम मंडलग्गेण सिरं छेत्तू ण कस्सह मणुस्सो। अच्छेज्ज पराहत्तो किं नाम ततो ण घिप्पेज्जा॥५३॥ जह वा विसगंडूसं कोई घेत्तूण नाम तुहिको । अण्णेण अदीसंतो किं नाम ततो न व मरेज्जा ॥५४॥ जह नाम सिरिघराओ कोइ रयणाणि णाम घेत्तुणं । अच्छेज्ज पराहत्तो किं णाम ततो न घेप्पेजा ?॥५५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org