SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं | कुतश्चिजातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादी-18 ३ उपसशीलाङ्का- नामिव मोक्षावाप्तिः न तु शीतोदकपरिभोगादिति ॥१॥ किञ्चान्यत्-केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा गोंध्य० चाीयवृ- खवाः शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहाः-तनिवासिनो उद्देशः ४ त्तियुतं IS लोकास्तेऽस्य सन्तीति वैदेही, स एवम्भूतो नमी राजा अशनादिकमभुक्त्वा सिद्धिमुपगतः तथा रामगुप्तश्च राजर्षिराहारादिकं 'भु॥९५॥ 1 क्त्वैव' भुञ्जान एव सिद्धि प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षिः परिणतो-15 दकादिपरिभोगात्सिद्ध इति ॥२॥ अपिच आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥३॥ || | एते पुवं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुअं ॥ ४॥ __ आसिलो नाम महर्षिस्तथा देविलो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकबीजहरितादिपरिभोगादेव सिद्धा | इति श्रूयते ॥३॥ एतदेव दर्शयितुमाह-एते पूर्वोक्ता नम्यादयो महर्षयः 'पूर्वमिति पूर्वसिन्काले त्रेताद्वापरादौ 'महापुरुषा' 81 | इति प्रधानपुरुषा आ-समन्तात् ख्याताः आख्याताः-प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आर्हते प्रवचने ऋषि भाषितादौ केचन 'सम्मता' अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः, तद्यथा-एते सर्वेऽपि बीजोदकादिकं भुक्त्वा । सिद्धा इत्येतन्मया भारतादौ पुराणे श्रुतम् ॥ ४॥ एतदुपसंहारद्वारेण परिहरनाह 999999999999999 dain Education Ternational For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy