________________
३. उपसगोध्य० उद्देशः ३
सूत्रकृताङ्गं
1 इति ॥ ९॥ साम्प्रतमुपसंहारव्याजेन दोपदर्शनायाह-'एवं' परस्परोपकारादिना यूयं गृहस्था इव सरागस्थाः-सह रागेण 8 शीलाङ्का- | वर्तत इति सरागः-स्वभावस्तसिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्यं' परस्परतो वशमुपागताः-परस्परायत्ताः, यतयो हि नि:चायीय सङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्ट:-अपगतः सत्पथ:-सद्भाव:-सन्मार्गः परमार्थों त्तियुत
येभ्यस्ते तथा । एवम्भूताश्च यूयं 'संसारस्य चतुर्गतिभ्रमणलक्षणस्य 'अपारगा' अतीरगामिन इति ॥ १० ॥ अयं तावत्पूर्व॥९१॥
पक्षः, अस्स च दूषणायाह
अह ते परिभासेज्जा, भिक्खु मोक्खविसारए । एवं तुब्भे पभासंता, दुपक्खं चेव सेवह ॥ ११ ॥ तुब्भे भुंजह पाएसु, गिलाणो अभिहडंमि या।तं च बीओदगं भोच्चा, तमुदिस्सादि जं कडं ॥१२॥ 'अथ अनन्तरं 'तान्' एवं प्रतिकूलखेनोपस्थितान् भिक्षुः 'परिभाषेत ब्रूयात, किम्भूतः ?-'मोक्षविशारदो' मोक्षमार्गस्य-सम्यगज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, 'एवम्' अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्षः-असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं यूयं, यदिवा-रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयं, तथाहि-सदोषस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यसदभ्युपगमस्य दूषणाद्वेषः, अथै(थवै)वं पक्षद्वयं सेवध्वं यूयं, तद्यथा-वक्ष्यमाणनीत्या बीजोदकोद्दिष्टकृतभोजिखाद्हस्थाः यतिलिङ्गाभ्युपगमात्किल प्रबजिताश्चेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा-स्वतोऽसदनुष्ठानमपरञ्च सदनुष्ठायिनां निन्दनमितिभावः ॥ ११ ॥ आजीविकादीनां परतीथिकानां दिगम्बराणां चासदाचारनिरूपणायाह-किल वयमपरिग्रहतया नि
eeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org