________________
३ उपसर्गाध्यक उद्देशः १
सूत्रकृताङ्गं
'मन्दा' जडा गुरुकर्माणो 'विषीदन्ति' दैन्यभावमुपयान्ति 'राज्यहीना' राज्यच्युताः यथा-क्षत्रिया राजान इवेति ॥४॥ शीलाङ्का- उष्णपरीषहमधिकृत्याहचार्यायवृ- पुढे गिम्हाहितावेणं, विमणे सुपिवासिए। तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ॥५॥ त्तियुतं
सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया। कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥६॥ ॥८ ॥ 'ग्रीष्मे ज्येष्ठापाढाख्ये अभितापस्तेन 'स्पृष्टः' छुप्तो व्याप्तः सन् 'विमना' विमनस्कः, सुष्ठ पातुमिच्छा पिपासा तां प्राप्तो
नितरां तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति-तत्र तसिन्नुष्णपरीषहोदये 'मन्दा' जडा अशक्ता 'विषीदन्ति' यथा पराभङ्गमुपयान्ति, दृष्टान्तमाह-मत्स्या अल्पोदके विषीदन्ति, गमनाभावान्मरणमुपयान्ति, एवं सत्त्वाभावात्संयमात् भ्रश्यन्त | इति, इदमुक्तं भवति-यथा मत्स्या अल्पखादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति, एवमल्पसत्त्वाचारित्रप्रतिपत्तावपि जल्ल& मलक्लेदक्लिन्नगात्रा बहिरुष्णाभितप्ताः शीतलान् जलाश्रयान् जलधारागृहचन्दनादीनुष्णप्रतिकारहेतूननुसरन्ते–व्याकुलितचेतसः | संयमानुष्ठानं प्रति विपीदन्ति ॥५॥ साम्प्रतं याच्यापरीषहमधिकृत्याह-'सदा दत्ते' इत्यादि, यतीनां 'सदा सर्वदा दन्त|शोधनाद्यपि परेण दत्तम् एषणीयम्-उत्पादाघेषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनार्तानां यावज्जीवं परदत्तैषणा
दुःखं भवति, अपिचेयं 'याच्या' याच्यापरीषहोऽल्पसत्त्वैर्दुःखेन 'प्रणोद्यते' त्यज्यते, तथा चोक्तम्-"खिजइ मुहलावणं 18|| १क्षीयवे मुखलावण्यं वाचा गिलति (घूर्णति) कण्ठमध्ये । कहकहकहित हृदयं देहीति पर भणतः ॥१॥
Rececenecececeneces
Jain Education International
For Personal & Private Use Only
www.janelibrary.org