________________
सूत्रकृताङ्ग शीलाङ्काचार्ययवृ
तियुतं
॥ ७९ ॥
दान्तिकेऽपि योजनीयमिति । भावार्थस्तु कथानकादर्वसेयः, तच्चेदम्-वसुदेवसुसाऍ सुओ दमघोसणराहिवेण मद्दीए । जाओ | चउन्भुओडब्भुयबल कलिओ कलहपत्तहो || १ || दहूण तओ जणणी चउन्भुयं पुत्तमन्यमणग्धं । भयहरिसविन्हयमुही पुच्छह | मित्तियं सहसा ॥ २ ॥ णेमित्तिएण मुणिऊण साहियं तीइ हट्ठहिययाए । जह एस तुब्भ पुत्तो महाबलो दुज्जओ समरे || ३ || | एयस्स य जं दहूण होइ साभावियं भ्रुयाजुयलं । होही तओ चिय भयं सुतस्स ते णत्थि संदेहो ॥ ४ ॥ सावि भयवेविरंगी | पुत्तं दंसेइ जाव कण्हस्स । तावच्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं ॥ ५ ॥ तो कण्हस्स पिउच्छा पुत्तं पाडेइ पायपीढंमि । अवराहखामणत्थं सोचि सयं से खमिस्सामि ॥ ६ ॥ सिसुवालो वि हु जुव्वणमएण नारायणं असम्भेहिं । वयणेहिं भणइ सोविहु | खमइ खमाए समत्थोवि ॥ ७ ॥ अवराहसए पुण्णे वारिजंतो ण चिट्ठई जाहे । कण्हेण तओ छिन्नं चकेणं उत्तमंगं से ॥ ८ ॥ साम्प्रतं सर्वजनप्रतीतं वार्तमानिकं दृष्टान्तमाह – 'पयाया' इत्यादि, यथा वाग्भिर्विस्फूर्जन्तः प्रकर्षेण विकटपादपातं ' रणशि
१ वसुदेवस्खसुः सुतो दमघोषनराधिपेन मायाः । जातश्चतुर्भुजोऽद्भुत बलकलितः प्राप्तकलहार्थः ॥ १ ॥ दृष्ट्वा ततो जननी चतुर्भुजं पुत्रमद्भुतमनर्धम् । भयहर्षंवेपिराङ्गी पृच्छति नैमित्तिकं सहसा || २ || नैमित्तिकेन मुणित्वा साधितं तस्यै हृष्टहृदयाये । यथैष तव पुत्रो महाबलो दुर्जयः समरे ॥३॥ एतस्य च यं दृष्ट्वा भवेत् स्वाभाविकं भुजयुगलम् । भविष्यति तत एव भयं सुतस्य ते नास्ति संदेहः ॥ ४ ॥ साऽपि भयवेपिराङ्गी पुत्रं दर्शयति यावत् कृष्णाय । तावदेव तस्य स्थितं प्रकृतिस्थं वरभुजयुगलम् ।। ५ ।। ततः कृष्णस्य पितृष्वसा पुत्रं पातयति पादपीठे । अपराधक्षामणार्थ सोऽपि शतं तस्य क्षमिष्ये ।। ६ ।। शिशुपालोऽपि यौवनमदेन नारायणमसभ्यैः । वचनैर्भणति सोऽपि च क्षमते क्षमया समर्थोऽपि ॥ ७ ॥ अपराधशते पूर्णे वार्यमाणोऽपि न तिष्ठति यदा । कृष्णेन ततरिछन्नं चक्रेणोत्तमाङ्गं तस्य ॥८॥
Jain Education International
For Personal & Private Use Only
३ उपस
गध्य० उद्देशः १
॥ ७९ ॥
www.jainelibrary.org