SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्का चार्यांयवृचियुतं cereeceaesecemesesercecececeaeserce यद्वा-यत् यसिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणम् , एतदोघतः, नामतस्वेकादश करणानि ॥१०॥ १ समयातानि चामूनि ध्ययने क2 बंव च बालवं चेव, कोलवं तेत्तिलं तहा। गरादि वणियं चेव, विट्ठी हवइ सत्तमा ॥११॥ सउणि चउ-18 रणनिक्षेपः प्पयं नागं किंसुग्धं च करणं भवे एयं । एते चत्तारि धुवा अन्ने करणा चला सत्त ॥१२॥ चाउद्दसि रत्तीए सउणी पडिवज्जए सदा करणं । तत्तो अहक्कम खलु चउप्पयं णाग किंसुग्धं ॥१३॥ एतद्गाथात्रयं सुखोनेयमिति ॥ ११ ॥ १२ ॥ १३ ॥ इदानीं भावकरणप्रतिपादनायाऽऽहभावे पओगवीसस पओगसा मूल उत्तरे चेव । उत्तर कमसुयजोवण वण्णादी भोअणादीसु॥१४॥ भावकरणमपि द्विधा प्रयोगविस्रसाभेदात् , तत्र जीवाश्रितं प्रायोगिक मलकरणं पश्चानां शरीराणां पर्याप्तिः, तानि हि पर्याप्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीवः स्ववीर्यजनितेन प्रयोगेण निष्पादयति । उत्तरकरणं तु गाथापश्चार्द्धनाह-उत्तरकरणं 8 क्रमश्रुतयौवनवर्णादिचतूरूपं, तत्र क्रमकरणं शरीरनिष्पत्त्युत्तरकालं बालयुवस्थविरादिक्रमेणोत्तरोत्तरोऽवस्थाविशेषः, श्रुतकरणं तु। व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरकलापरिज्ञानरूपश्चेति,यौवनकरणं कालकृतो वयोऽवस्थाविशेषो रसायनाद्यापादितो वेति, १ थीविलोयणं प्र० । २ पक्खतिहिओ दुगुणिआ दुरूवहीणा य सुक्कपक्खंमि । सत्तहिए देवसियं तं चेव रूवाहियं रति ॥ १॥ इति गाथानुसारेण करणयोजना | ४४२८-२६+(विष्टि) + (वणिक्)-१०२, २०६+१=७ (व. वि.)। dain Education Bonal For Personal & Private Use Only IITa jalnelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy