SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ चापीयवृ सूत्रकृताङ्गं इत्यादि, 'धूत्वा' विधूय 'कुलियं' कडणकृतं कुब्यं 'लेपवत् सलेप, अयमत्रार्थः-यथा कुड्यं गोमयादिलेपेन सलेपं जाघ- १२ वैतालीशीलाङ्का- ध्यमानं लेपापगमात् कृशं भवति, एवम् अनशनादिभिर्देहं 'कर्शयेत्' अपचितमांसशोणितं विदध्यात् , तदपचयाच्च कर्मणोऽप- याध्य चयो भवतीति भावः, तथा विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव प्रकर्षेण व्रजेत् , अहिंसाप्रधानो भवेदित्यर्थः, उद्देशः १ चियुत अनुगतो-मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः असावहिंसालक्षणः, परीषहोपसर्गसहनलक्षणश्च धर्मो 'मुनिना' सर्वज्ञेन 'प्रवेदितः' ॥५८॥ | कथित इति ॥ १४॥ किश्च1 सउणी जह पंसुगंडिया,विहुणिय धंसयई सियं रयं। एवं दविओवहाणवं,कम्मं खवइ तवस्सिमाहणे॥१५॥ उट्ठियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं । डहरा वुड्डा य पत्थए,अवि सुस्से ण यतं लभेज णो१६ ।। 'शकुनिका' पक्षिणी यथा 'पांसुना' रजसा 'अवगुण्ठिता' खचिता सती अझं 'विधूय' कम्पयित्वा तद्रजः 'सितम्' || अवबद्धं सत् 'ध्वंसयति' अपनयति, एवं 'द्रव्यो' भव्यो मुक्तिगमनयोग्यो मोक्षं प्रत्युप-सामीप्येन दधातीति उपधानम्-8 अनशनादिकं तपः तदस्यास्तीत्युपधानवान् , स चैवम्भूतः 'कर्म ज्ञानावरणादिकं 'क्षपयति' अपनयति, 'तपखी' साधुः 'माह ॥५८॥ 'त्ति मा वधीरिति प्रवृत्तिर्यस्य स प्राकृतशैल्या माहणेत्युच्यत इति ॥१५॥ अनुकूलोपसर्गमाह-'उट्ठियेत्यादि, अगारंगृहं तदस्य नास्तीत्यनगारः तमेवम्भूतं संयमोत्थानेनैषणां प्रत्युत्थितं-प्रवृत्तं, श्राम्यतीति श्रमणस्तं, तथा 'स्थानस्थितम्' उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं 'तपखिनं विशिष्टतपोनिष्टप्तदेहं तमेवम्भूतमपि कदाचित् 'डहरा' पुत्रनप्त्रादयः 'वृद्धा' पि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy