SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ 'अंजुत्ति ऋजुः ऋजोः संयमस्यानुष्ठानात्, नागार्जुनीयास्तु पठन्ति-'पुढो व सो अपुट्ठो व णो अणुन्नाइ पावगं भगवं' कण्ठ्यम् ॥ किं च-नैतद्वक्ष्यमाणमुक्तं वा एकेषाम्-अन्येषां सुकरमेव, नान्यः प्राकृतपुरुषैः कर्तुमलं, किं तत्तेन कृतमिति दर्शयति-अभिवादयतो नाभिभाषते, नाप्यनभिवादययः कुष्यति, नापि प्रतिकूलोपसगैरन्यथाभावं यातीति दर्शयति -दण्डैहतपूर्वः 'तत्र' अनार्यदेशादौ पर्यटन तथा 'लूषितपूर्वो' हिंसितपूर्वः केशलुश्चनादिभिरपुण्यैः-अनार्यैः पापाचारैरिति॥ किं च फरुसाइं दुत्तितिक्खाइ अइअच्च मुणी परक्कममाणे । आघायनदृगीयाई दण्डजुद्धाई मुद्विजुद्धाइं ॥ ९ ॥ गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाइं गच्छइ नायपुत्ते असरणयाए ॥ १०॥ अवि साहिए दुवे वासे सीओदं अभुच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ॥ ११॥ 'परुषाणि' कर्कशानि वाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य-अविगणय्य 'मुनिः' भगवान् विदितजगत्स्वभावः पराक्रममाणः सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्यगीतानि च आख्यातनृत्यगीतानि तानि उद्दिश्य न कौतुकं विदधाति, नापिदण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उषितरोमकूपो भवति, तथा 'ग्र Jain Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy