________________
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशकः५
॥२८
॥
क्खिस्सामि आहडं च साइज्जिस्सामि ३, आह९ परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि ४ एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि (सू० २१७) ८-५। विमोक्षाध्य
यने पञ्चम उद्देशकः॥ __ 'णम्' इति वाक्यालङ्कारे यस्य भिक्षोः परिहारविशुद्धिकस्य यथालन्दिकस्य वाऽयं-वक्ष्यमाणः 'प्रकल्पः' आचारो भ
वति, तद्यथा-अहं च खलु 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः 'स्वादयिष्यामि' अभिलवा षिष्यामि, किम्भूतोऽहं?-प्रतिज्ञप्तो-वैयावृत्त्यकरणायापरैरुक्तः-अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म इति, किम्भूतैः परैः-अप्रतिज्ञप्तैः-अनुक्कैः, किम्भूतोऽहं-ग्लानो-विकृष्टतपसा कर्त्तव्यताऽशक्तो वातादिक्षोभेण वा ग्लान इति, किम्भूतैरपरैः-अग्लानैः-उचितकर्त्तव्यसहिष्णुभिः, तत्र परिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति-निर्जराम् 'अभिकाक्ष्य' उद्दिश्य 'साधम्मिकैः' सदृशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं 'स्वादयिष्यामि' अभिकाजयिष्यामि यस्यायं भिक्षोः प्रकल्पः-आचारः स्यात् स तमाचारमनुपालयन भक्तपरिज्ञयाऽपि
॥२८१॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org