SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ णोद्गमादिना दोषेण दुष्टमेतत् ?, तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहृतं च प्रतिषेधयेत्, तद्यथा - आयुष्मन् गृहपते ! न खल्वेतन्ममाभिहृतमभ्याहृतं च कल्पते अशनं भोक्तुं पानं पातुमन्यद्वैतत्प्रकार माधा कम्र्म्मादिदोषदुष्टं न कल्पते, इत्येवं तं गृहपतिं दाना योद्यतमाज्ञापयेदिति पाठान्तरं वा "तं भिक्खु केइ गाहावई उवसंकमित्तु बूया - आउसंतो समणा ! अहन्नं तव अट्ठाए असणं वा ४ अभिहडं दलामि, से पुव्वामेव जाणेज्जा - आउसंतो गाहावई ! जन्नं तुमं मम अट्ठाए असणं वा ४ अभिहडं चेतेसि, णो य खलु मे कप्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा, अन्ने वा तहप्पगारे”त्ति, कण्ठ्यं, तदेवं प्रतिषिद्धोऽपि श्रावकसंज्ञिप्रकृतिभद्रकमिथ्यादृष्टीनामन्यतम एवं चिन्तयेत् तद्यथा - एष तावत् ग्लानो न शक्नोति भिक्षामटितुं न चापरं कञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यहं केनचिच्छद्मना दास्यामीत्येवमभिसन्धायाहारादिकं ढौकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् ॥ किं च Jain Education International जस्स णं भिक्खुस्स अयं पगप्पे - अहं च खलु पडिन्नत्तो अपन्नित्तेहिं गिलाणो अगिलाणेहिं अभिकख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अप्पन्नित्तो पन्नित्तस्स अगिलाणो गिलाणस्स अभिकख साहम्मियस्स कुज्जा Parasi करणाए आहद्दु परिन्नं अणुक्खिस्सामि आहडं च साइज्जिस्सामि १, आपरिनं आणक्खिस्सामि आहडं च नो साइजिस्सामि २, आहद्दु परिन्नं नो आण For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy