________________
विमो०८
उद्देशका
श्रीआचा- रित्यागं कुर्वतः साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात् , उक्तं च-"पंचहिं ठाणेहिं समणाणं निराङ्गवृत्तिः
ग्गंथाणं अचेलगत्ते पसत्थे भवति, तंजहा-अप्पा पडिलेहा १ वेसासिए रूवे २ तवे अणुमए ३ लाघवे पसत्थे ४ विउले (शी०)
इंदियनिग्गहे ५” ॥ एतच्च भगवता प्रवेदितमिति दर्शयितुमाह॥२७८॥
जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव समa. भिजाणिज्जा (सू० २१४) __यदेतद्भगवता-वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य-ज्ञात्वा 'सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यतां 'समभिजानीयात्' आसेवनापरिज्ञया आसेवेतेति ॥ यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह
जस्स णं भिक्खस्स एवं भवइ-पुटो खल अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तवस्सिणो हतं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेवि तत्थ १ पञ्चभिः कारणैः श्रमणानां निर्ग्रन्थानामचेलकत्वं प्रशस्तं भवति, तद्यथा-अल्पा प्रतिलेखना १ वैश्वसिकं रूपं २ तपोऽनुमतं ३ लाघवं प्रशस्तं ४ विपुल इन्द्रियनिग्रहः ५.
PARAGOSSAUGH SHARE
॥ २७८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org