________________
श्रीआचाराङ्गवृत्तिः
(शी० )
।। २७५ ।।
खणन्ने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणुट्टाइ अपडिने दुहओ छित्ता नियाई ( सू० २०९ )
'ओजः' एको रागादिरहितः सन् सत्यपि क्षुत्पिपासादिपरीषहे 'दयामेव दयते' कृपां पालयति, न परीषहैः तर्जितो दयां खण्डयतीत्यर्थः । कः पुनर्दयां पालयतीत्याह-यो हि लघुकर्म्मा सम्यङ् निधीयते नारकादिगतिषु येन तत्सन्निधानंकर्म तस्य स्वरूपनिरूपकं शास्त्रं तस्य खेदज्ञो निपुणो, यदिवा सन्निधानस्य-कर्म्मणः शस्त्रं - संयमः सन्निधानशस्त्रं तस्य खेदज्ञः - सम्यक् संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः कालज्ञः - उचितानुचितावसरज्ञः, एतानि च सूत्राणि लो| कविजयपञ्चमोद्देशक व्याख्यानुसारेण नेतव्यानीति, तथा बलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयतश्छेत्ता स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति ॥ तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह
Jain Education International
तं भिक्खुं सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई बूया - आउसंतो समणा ! नो खलु ते गामधम्मा उव्वाहंति ?, आउसंतो गाहावई ! नो खलु मम गामधम्मा उव्वाहंति, सीयफासं च नो खलु अहं संचाएमि अहियासित्तए, नो खलु मे कप्पड़
For Personal & Private Use Only
विमो० ८
उद्देशकः३
।। २७५ ।।
www.jainelibrary.org