________________
श्रीआचा- मणुएसु ॥२॥ तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्यते-'सीयादी जोणीओ चउरासीती य सय-18|
अध्ययन राङ्गवृत्तिः सहस्साई । असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥१॥ अस्संखाउमणुस्सा राईसर संखमादिआऊणं । ति- उद्देशकः१ (शी०) त्थगरनामगोत्तं सव्वसुहं होइ नायव्वं ॥२॥ तत्थवि य जाइसंपन्नतादि सेसाउ हुँति असुभाओ। देवेसु किन्विसादी
सेसाओ टुति उ सुभाओ॥ ३ ॥ पंचिंदियतिरिएK हयगयरयणे हवंति उ सुभाओ । सेसाओ अ सुभाओ सुभवण्णे॥२४॥
गिदियादीया ॥४॥ देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभावं । अणगारभाविताविय सेसा उ अणंतसो पत्ता SI॥ ५ ॥" एताश्चानेकरूपा योनीदिंगादिषु पर्यटन्नपरिज्ञातकर्माऽसुमान् 'संधेईत्ति सन्धयति-सन्धिं करोत्यात्मना,
सहाविच्छेदेन संघट्टयतीत्यर्थः, 'संधावईत्ति वा पाठान्तरं, 'सन्धावति' पौनःपुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने |च यदनुभवति तदर्शयति-विरूपं-बीभत्सममनोज्ञं रूपं-स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पशीश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, 'तात्स्थ्यात्तव्यपदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् 'प्रतिसंवेदयति' अनुभवति, प्रतिग्रहणात्प्रत्येकं शारीरान्मानसांश्च दुःखो
॥२४॥
१ शीताद्या योनयश्चतुरशीतिश्च शतसहस्राणि । अशुभाः शुभाश्च तत्र शुभा इमा जानीहि ॥ १ ॥ असंख्यायुर्मनुष्याः संख्यायुष्काणां राजेश्वराद्याः । तीर्थकVIIरनामगोत्रं सर्वशुभं भवति ज्ञातव्यम् ॥ २॥ तत्रापि च जातिसम्पन्नताद्याः शेषा भवन्त्यशुभाः । देवेषु किल्बिषाद्याः शेषा भवन्ति च शुभाः ॥ ३॥ पञ्चेन्द्रियतियक्षु हयगजरत्नयोर्भवति शुभा। शेषाश्च शुभाः शुभवर्णैकेन्द्रियाद्याः ॥४॥ देवेन्द्रचक्रवर्तित्वे मुक्त्वा तीर्थकरभावं च भावितानगारतामपि च शेषास्त्वनन्तशः प्राप्ताः॥५॥
२ ताः प्र.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org