________________
15%
धुता०६
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशक.५
॥२५४॥
SUAMILISSUS
वयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइया जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए,
ओए समियदंसणे, दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवी, से उट्टिएसु वा अणुट्टिएसु वा सुस्सूसमाणेसु पवेयए संतिं विरइं उवसमं निव्वाणं सोयं अजवियं मद्दवियं लाघवियं अणइवत्तियं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं सत्ताणं सव्वेसि जीवाणं अणुवीइ भिक्खू धम्ममाइक्खिज्जा (सू० १९४) 'स' पण्डितो मेधावी निष्ठितार्थों वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया ग्रामानुग्रामं रीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गपरीषहापादितान् दुःखस्पर्शान निर्जरार्थी | सम्यगधिसहेत, व पुनर्व्यवस्थितस्य ते परीषहोपसर्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थ प्रविष्टस्य गृहेषु वा, उचनीचमध्यमावस्थासंसूचकं बहुवचनं, तथा गृहान्तरेषु वा, ग्रसन्ति बुद्ध्यादीन् गुणानिति ग्रामाः तेषु वा तदन्तरालेषु| वा, नैतेषु करोऽस्तीति नकराणि तेषु वा तदन्तरालेषु वा, जनानां-लोकानां पदानि-अवस्थानानि येषु ते जनपदाः
॥ २५४॥
Jain Education International
For Personal & Private Use Only
www.ainelibrary.org