________________
श्रीआचाराङ्गवृत्तिः (शी.)
धुता०६ उद्देशकः१
॥२३२॥
व्यतिरिक्तं द्रव्यधूतं द्रव्यं च तद्वस्त्रादि धूतं च रजोऽपनयनार्थ द्रव्यधूतं, आदिग्रहणाद्वक्षादि फलार्थ, भावधूतं कPाष्टविधं, तद्विमोक्षार्थ धूयत इति गाथाशकलार्थः॥ पुनरप्येनमेवार्थ विशेषतः प्रतिपादयितुमाह| अहियासित्तुवसग्गे दिव्वे माणुस्सए तिरिच्छे य । जो विहुणइ कम्माइं भावधुयं तं वियाणाहि ॥ २५२ ॥ __अधिकमासह्यात्यर्थ सोढ़वा, कानतिसह्य ?-उपसर्गान्, किंभूतान् ?-दिव्यान्मानुषांस्तैरश्चांश्च यः कर्माणि संसारतरुबीजानि विधुनाति-अपनयति तद्भावधुतमित्येवं जानीहि, क्रियाकारकयोरभेदाद्वा कर्मधूननं भावधूतं जानीहीति भावार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
ओबुज्झमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्टइ तेसिं समुट्ठियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इहमत्तिमग्गं, एवं (अवि) एगेमहावीरा विप्परिकमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से वेमि, से जहावि (सेवि) कुंमे हरए विणिविटुचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं (अवि) एगे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्खं,
॥२३२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org