________________
AC-%COCALGARI-
N
आणि कुरुते यान्यस्य कायगतस्य विपच्यन्ते?, तदुच्यते-गुरू से कामा' 'से' तस्यापरमार्थविदः काम्यन्त इति कामाःशब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुल्लचयितुं दुष्करमित्यतस्तदर्थ कायेषु प्रवर्तते तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच्च यत्स्यात्तदाह-'ततः' षड्जीवनिकायविपरामर्शात् परमकामगुरुत्वाचासौ मरणं मारः-आयुषः क्षयस्तस्यान्तर्वर्त्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारोदन्वति मज्जनोन्मजनरूपान्न मुच्यते । ततः किमपरमित्याह-'जओ से'इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान्न परित्यजति, तदपरित्यागे च मारान्तर्वर्ती, यतश्च मारान्तर्वर्ती ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाहूरे । यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तर्वती तदन्तवर्तित्वात्किम्भूतो भवतीत्यत आह–'नेव से'इत्यादि, नैवासौ विषयसुखस्यान्तर्वर्तते, तदभिलाषापरित्यागाच्च नैवासौ दूरे, यदिवा यस्य गुरवः कामाः स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह-णेव से'इत्यादि, नैवासौ कर्मणोऽन्तः-मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यंभाविकर्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकर्मस्थितिकत्वात् , चारित्रावाप्तावपि नैवान्तर्नैव च दूरे इत्येतच्छक्यते वक्तुं, पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायि किमसावन्तर्भूतः संसारस्याहोश्विद्वहिर्वर्त्तते इत्याशङ्कयाह-'णेव से'इत्यादि, नैवासौ संसारान्तः घातिकर्मक्षयात् नापि दूरे अद्यापि है भवोपग्राहिकर्मसद्भावादिति ॥ यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यक्त्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह
IOS
Jain Education International
For Personal & Private Use Only
www.janelibrary.org