________________
सम्य०४
उद्देशका
श्रीआचा- भस्मसात् करोति, दृष्टान्तं प्रदर्य दार्शन्तिकमाह-एवं अत्तसमाहिए' 'एवम्' अनम्तरोक्तदृष्टान्तप्रकारेणात्मना राङ्गवृत्तिः समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा (शी०) || शुभव्यापारवानित्यर्थः, आहिताग्यादिदर्शनादापत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः,
समाहितात्मेत्यर्थः, 'अस्त्रिहः' स्नेहरहितः संस्तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः॥ एतदेव दृष्टान्तदान्तिकगत॥१९१॥
मर्थ नियुक्तिकारो गाथयोपसञ्जिघृक्षुराहजह खलु झुसिरं कहूँ सुचिरं सुकं लहुं डहइ अग्गी। तह खलु खवंति कम्मं सम्मचरणे ठिया साहू ॥२३४॥ ___ गतार्था । अत्र चास्त्रिहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह-'विगिंच कोह'मित्यादि, कारणेऽकारणे
वाऽतिक्रूराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयति-अविकम्पमानः॥कि विगणय्यैतस्कुर्या-14 || दित्याह
इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाइंघ फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावहिं कम्मेहिं अणियाणा ते वियाहिया,
तम्हा अतिविजो नो पडिसंजलिजासि तिबेमि (सू० १३६) चतुर्थे तृतीयः॥४-३॥ 'इदं' मनुष्यत्वं 'निरुद्धायुष्क' निरुद्धं-परिगलितमायुष्क 'सम्प्रेक्ष्य' पर्यालोच्य क्रोधादिपरित्यागं विदध्यात्, किंच
RECRRRRRRRY
॥ १९१॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org