________________
यदर्थं वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् १, एवं संस्कृतेऽपि योज्यं, तस्यैव रथादेर्भग्नजीपोंढापरावयवसंस्कारादिति २, तथा ययोर्द्रव्ययोः संयोगो गुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयःशर्करयोरिव तत्संयुक्तद्रव्यसम्यक् ३, तथा यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् ४, पाठान्तरं वा - 'उवउत्त' त्ति यदुपयुक्तम् - अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् ४, तथा | जढं-परित्यक्तं यद्भारादि तत्त्यक्तद्रव्यसम्यक् ५, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेर्भिन्नद्रव्यसम्यक् ६, तथाऽधिकमांसादिच्छेदाच्छिन्न सम्यक् ७, सर्वमध्ये तत्समाधानकारणत्वाद्द्रव्य सम्यक्, विपर्ययादसम्यगिति गाथार्थः ॥ भावसम्यक्प्रतिपादनायाह
तिविहं तु भावसम्मं दंसण नाणे तहा चरिते य । दंसणचरणे तिविहं नाणे दुविहं तु नायव्वं ॥ २१९ ॥ त्रिविधं भावसम्यक् - दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदत आचष्टे - तत्र दर्शनचरणे प्रत्येकं त्रिविधे, तद्यथा - | अनादिमिथ्यादृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्म्मणो देशोनसागरोपमकोटिकोटी स्थिति कस्या पूर्वकरण भिन्नन्थेर्मिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यक्त्वमुपादयत औपशमिकं दर्शनम् १, उक्तं च - " ऊसरदेसं दहेलयं च विज्झाइ वणदवो पप्प । इय मिच्छत्ताणुदए उवसमसम्मं लहइ जीवो ॥ १ ॥” उपशमश्रेण्यां चौपशमिकमिति, तथा सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं २, दर्शनमोहनीयक्षयात् क्षायिकं ३, १ ऊषरदेशं दग्धं च विध्याति वन्दवः प्राप्य । एवं मिथ्यात्वानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org