SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अध्ययनं १ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशकः१ ॥१४॥ सगड्डद्धीसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावली य चउरो दो चेव हवंति रुयगनिभा ॥४६॥ महादिशश्चतस्रोऽपि शकटोर्द्धिसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, ऊर्ध्वाधोदिग्द्वयं रुचकाकारमिति ॥ तापदिशमाहजस्स जओ आइचो उदेह सा तस्स होइ पुवदिसा। जत्तो अ अत्थमेइ उ अवरदिसा सा उणायव्वा ॥४७॥ दाहिणपासंमि य दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया ॥४८॥ तापयतीति तापः-आदित्यः, तदाश्रिता दिक् तापदिक् शेष सुगम, केवलं दक्षिणपार्थादिव्यपदेशः पूर्वाभिमुखस्येति द्रष्टव्यः ॥ तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह जे मंदरस्स पुब्वेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सव्वेसिं उत्तरो मेरू ॥ ४९ ॥ सब्वेसिं उत्तरेणं मेरू लवणो य होइ दाहिणओ । पुव्वेणं उढेई अवरेणं अत्थमइ सूरो ॥५०॥ ये 'मन्दरस्य' मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यं, तेषामुत्तरो मेरुदक्षिणेन लवण इति तापदिगङ्गीकरणेन, शेषं स्पष्टम् ॥ प्रज्ञापकदिशमाहजत्थ यजो पण्णवओ कस्सवि साहइ दिसासु य णिमित्तं। जत्तोमुहो य ठाई सा पुव्वा पच्छओ अवरा ॥५१॥ प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिन्निमित्तं कथयति स यदभिमुखस्तिष्ठति सा पूर्वा, पृष्ठतश्चापरेति, निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति ॥ शेषदिक्साधनार्थमाह मेरोः पूर्वेण मनुष्यानम् ॥ प्रज्ञापकदिशमातीजत्तोमुहो यठाई खस्तिष्ठति सा पूर्वो, ॥१४॥ Jan Education Intematon For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy