SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्याय तदाकवलिनी गणधरस्य त्यादि अन्यद्रष्टुं शील जाय कथयति मकथयेति । भूतो?-य: लयितुमाह मस्तु कुश श्रीआचा- Pाची किंच-इति कम्म' इत्यादि, इतिः पूर्वप्रक्रान्तपरामर्शको यत्तदुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञां सालोक.वि.२ राङ्गवृत्तिः कुशला उदाहरन्ति तहःखं कर्मकृतं तत्कम्मोष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि च, तद्यथा-ज्ञानप्रत्यनीकतया ज्ञाना(शी०) वरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु 'सर्वशः' सर्वैः प्रकारैर्योगत्रिककरणत्रिकरूपैर्न वर्तेत. उद्देशका अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा, यदिवा सर्वशः कथा ॥१४५॥ यति आक्षेपण्याद्या चतुर्विधया धर्मकथयेति । सा च कीहक्कथेत्याह-'जे' इत्यादि, अन्यद्रष्टुं शीलमस्येत्यन्यदी यस्तथा नासावनन्यदर्शी-यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो?-यः सम्यग्दृष्टिमौनीन्द्रप्रवचनाविभूततत्त्वार्थो, यश्चानन्यदृष्टिः सोऽनन्यारामो-मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह-'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदशी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति, उक्तं च-"शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् । येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः॥१॥” इत्यादि । तदेवं सम्यक्त्वस्वरूपमाख्यातं कथयंश्चारक्तद्विष्टः। कथयतीति दर्शयति-'जहा पुण्णस्स' इत्यादि, तीर्थकरगणधराचार्यादिना येन प्रकारेण 'पुण्यवतः' सुरेश्वरचक्रवर्तिमाण्डलिकादेः 'कथ्यते' उपदेशो दीयते 'तथा' तेनैव प्रकारेण 'तुच्छस्य' द्रमकस्य काष्ठहारकादेः कथ्यते, अथवा पूर्णो-| १ कथाचतुष्टयलक्षणं त्विदं-स्थाप्यते हेतुदृष्टान्तैः, खमतं यत्र पण्डितैः । स्याद्वादध्वनिसंयुक्तं, सा कथाऽऽक्षेपणी मता ॥ १॥ मिथ्यादृशां मतं यत्र, पूर्वापरविरोधकृत् । तन्निराक्रियते सद्भिः, सा च विक्षेपणी मता ॥२॥ यस्याः श्रवणमात्रेण, भवेन्मोक्षाभिलाषिता। भव्यानां सा च विद्वद्भिः, प्रोक्ता संवेदनी कथा ॥३॥ ॥ १४५॥ यत्र संसारभोगाङ्गस्थितिलक्षणवर्णनम् । वैराग्यकारणं भव्यैः, सोक्ता निवेदनीकथा ॥ ४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy